Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 443
________________ 420 Alamkara, Samgita and Națya [333. शर्वाणीलास्यमस्य प्रतिपदमपरं लक्ष्मकः कर्तुमाष्टेनाट्यानां किन्तु किंचित्प्रगुणरचनया लक्षणं संक्षिपामि ॥ व्याकीणे मन्दबुद्धीनां जायते मतिविभ्रमः । तस्यार्थस्तत्पदैस्तेन संक्षिप्य क्रियतेऽञ्जसा ॥ आनन्दनिष्या स्य )न्दिषु रूपकेषु मुत्पत्तिमात्र फलमल्पबुद्धिः। ' योऽपीतिहासादिवदाह साधुस्तस्मै नमः स्वादु पराङ्मुखाय ॥ अवस्थानुकृति ट्यं रूपं दृश्यतयोच्यते । रूपकं तत्समारोपाइशधैव रसाश्रयम् ॥ नाटकं सप्रकरणं भाणः प्रहसनं डिमः । व्यायोगसमवाकारो( वकारौ )वीत्थ्यंकेहासृगा इति । अन्यत् भावाश्रयं नृत्यं नृत्तं ताललयाश्रयम् । आद्य पदार्थाभिनयो मार्गो देशी तथा परम् ॥ मधुरोद्धतभेदेन तत् द्वयं द्विविधं पुनः। लास्य ताण्डवरूपेण नाटकाद्युपकारकम् ॥ वस्तु नेता रसस्तेषां भेदको वस्तु च द्विधा । तत्राधिकारिकं मुख्यमंग(गं)प्रासंगिकं विदुः॥ अधिकारः फलस्वाम्यमधिकारी च तत्प्रभुः । तन्नित्यमभिव्यापि वृत्तं स्या............ Colophon on folio (C) इति धनंजयकृते दशरूपके नाट्यलक्षणे वस्तुविचारो नाम प्रथमः प्रकाशः ॥Folio (6) इति धनंजयकृते दशरूपके नाट्यलक्षणे नेतृविचारो नाम द्वितीयः प्रकाशः॥Folio ob इति दशरूपके प्रबन्धकलक्षणं नाम तृतीयः प्रकाशः ॥ - Ends.--- विक्रमायैः। उत्साहभूस्स च दयारणदानयोगाबेधा किलात्र मतिगर्वधतिप्रहर्षाः॥

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510