Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 440
________________ 332.] B-Sangita 417 आसीदुद्यदुदारधीरचरितः श्रीमान्कपोलान्वये। साधुसज्जनसंज्ञकः कृतिजनप्रोद्गीयमानोदयः ।। उद्भूताविविधप्रदानजलधराप्तर्यभूमंडलं। प्राप्ता विष्णुपदं विभाति भुवने यत्कीर्ति भागीरथी ॥२॥ तदात्मजनिरंजनसाविबुधगीतकीर्तिः । सदा क्षितीश्वरगणार्चितो जगति कीकराजः कृती।। परस्परजिगीषया वसति यत्र विद्याचयः। चतुर्भुजपरायणो जयति शारदानंदनः ॥३॥ यशोदयांचिततनुः सत्यासक्तमनाः सदाशुदर्शनाप्रियः कीकराजः कृष्णांशसंभवः ॥४॥ भरतकस्य(श्य )पदत्तिलयाष्टिकार्जुन समीरणतुंबुकनारदाः मुनि मतंगविशाखिलकंबला. श्वर तपकोहलराहलरावणाः ॥५॥ व्याख्यातारो भारतीये ये चान्ये लोल्लटादयः । अगाधबोधमथेन तेषां मतपयोनिधि ॥ ६ ॥ सम्यगालोड्य कृतिना सज्जनानंददायिनी । कीकराजेन संगीतसारोद्धारे विधीयते ॥ ७॥ Ends.--- " गीतवादित्रनृत्यानां रक्तिः साधारणो गुणः । अतो रक्तिविहीनं यन्न तत्संगीतमुच्यते ॥६८॥ तस्मादतिप्रयत्नेन रक्तिमत्सर्वमाचरेत् । त्रयाणामेकवाक्यत्वे रक्तिर्भवति नान्यथा ॥ १६९॥ स्वात्तं हरिणाक्रांतं उद्भक्त्याकामराहतधर्मेण । दृष्टामाहाश वदने स्थिता च वा कीकराजस्य ॥ १७० ॥ इति श्रीमत्कपोलवंशावतंसमधुश्रीसज्जनात्मजसकलविद्याविशारदमहनीयचरितमहायशशारदानंदनकीकराजविरचिते संगीतसारोद्धारे नृत्यप्रकरणं सप्तमं समाप्तं ॥ शुभं भवतु ॥ कल्याणमस्तु लिप्यकृतं लिछमीनारा यण गौड 53 [ A. S. N.]

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510