Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
342
dlarkara, Samgtta and Natya
[286.
Begins.
॥६०॥ अथ मुख्य लाक्षणिकन्जकानां शब्दानां स्वरूपमाह। शब्दो मुख्यो लाक्षणिको व्यंजकश्च त्रिधामतः । मुख्यार्थवाचको मुख्यो व्यापारोर्थस्याभिधा ॥१॥ लक्ष्या श्रितो लाक्षाणको व्यापारो लक्षणस्य तु । व्यंग्ययुक्तो व्यंजकास्य व्यापारो व्यंजन मतं ॥२॥ साक्षात्संकेतविषयो गोपि मादि वाच्यो मुख्योर्थः तदभिधायोगो प्रभति शब्दोपि मुख्यः अस्य मुख्यशब्दस्य मुख्याथै व्यापारः
etc. Ends.
"एवं प्रकाराः शब्दा लक्षणा साधकाः यथौचित्यं प्रयोज्या। यथा
विप्राप्ययं प्लुतमहीनमहनिकीर्ति । लुटाक शक्तिरपसादगुरुप्रसादः॥ वेध्यं प्रतापयति पश्यत रे नरेंद्राः । कीत स्मरन् मनास गरिरुचं न कृष्णां ॥१॥
हात लक्षणनिरूपणं समाप्त ॥ श्रीरस्तु ॥
श्रीवराहनपुर लिखितं धर्मविशालेन आनेत्र मात्त प्रमोदकृते ।। References.- Aufrecht mentions this Ms only iii, 114, AK 708.
लघुकुवलयानंद
Laghukuvalayānanda
477. 1895-1092.
No.287
Size. - 9 in. by 4 in.
Extent.--- 16 leaves ; 14 lines to a page : 33 letters to a line. Description.-- Modern paper with water lines; Devanagari cha
racters; hand-writing small but uniformly clear and legi
ble; borders ruled with double red lines. Age.- The Ms is a modern copy.