Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
293. 1
Ends. -
A- Alamkara
राधा चंद्रावली गोपी दासी कथितमद्भुतं । संपूर्णमभवत्कुजे शृंगाररसमंडनं ॥ ९ ॥
इति श्रीमदेद्रजेशस्य तन्त्रियाणां च वांच्छितं ।
मिथसर्वस्वदानं श्रीविठ्ठलस्वाशये करोत् ॥ १० ॥
शृङ्गाररसमण्डन
No. 293
इति श्रीगोपीजनवल्लभैकतानब श्रीविठ्ठलेश्वर विरचितं शृंगाररसमंडनं
संपूर्ण ॥
संवत् १८८५ वर्षे आसाढविद ११ रवौ शुभं भूयात्
References. — Same as in No. 291.
Age.— The Ms appears to be old.
Author.
Vitthaleśvara.
Begins.
349
Srigararasaman dana
Size.-- 77 in. by 4 in.
Extent.— 21 leaves 11 lines to a page; 20 letters to a line.
Description.— Country paper, old brittle and slightly moth-eatan ; Devanagari characters; hand-writing, bold and legible ; borders ruled with double black lines, verse-numbers marked out with red pigment.
श्रीगोपीजनवल्लभाय नमः ॥
मुदा चंद्रावल्या कुसुमशयनीयादि रचितुं !
सहायं प्रोक्ताः स्वप्रणयिसहचर्यः प्रमुदिताः ॥
392.
1892-95.
निकुंजेष्वन्योन्यं कृतविविधतल्पेषु सरसां ।
कथां स्वस्वामिन्याः सपदि कथयंति प्रियतमां ॥ १ ॥ etc.