Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 393
________________ 370 Alamkara, Samgita and Natya [ 308 सायं धर्मसुधी गवां विलसितैः कर्तु रसालं क्रिया संस्फूर्ति समुदंचयेयमधुना साहित्यरत्नाकरम् ॥२७॥ Ends. "अत्र चिंतास्मृतिन्यशंकाहर्षाम!त्सुक्यविषादाना शबलता । इति श्रीमत्रिभुवनपवित्रहरितगोत्रावतंसवाराणसीवंशपद्माकरभानुना पदवाक्यप्रमणिपारावारीणश्रीमहोपाध्यायपर्वतनाथपंडितमंडलेश्वरसूत्रसूनुना श्रीपल्लमां बागर्भरत्नाकरपारिजातेन निर्मलाचारपरितेन चतुर्दशधिवास्थानसिद्धांतरहस्य विज्ञानवता श्रीधर्मसंख्यावता विरचिते श्रीमद्रघुकुलतिलकगुणगणमणिधाम्कि साहित्यरत्नाकरनाम्न्यलंकारशाने रसनिरूपणं नाम दशमस्तरंगः ।१० ।। आस्थामिंदिरमदिरा प्रणयिनो देवस्य रामात्मनः रत्वे गतुंगतरगरिंधणमरैरङ्गीकृताडंबरः ताप्ल(?) नीर्मलधर्मसूरिकविताकल्लोलिसोचेल्लनै पूर्णः कर्णमनोहरो विहरते साहिरत्यत्नाकरः। प्राचीनानुभवप्रबद्धविहितग्रंथानुसंधापिता सायं साहसिकेन संप्रतिमपानलः प्रबंधः कृतः कस्तुष्येदमुनाधुनास्य सुलभो बोद्धावानर्मन्सरा सर्वज्ञो गतमत्सरोस्ति हि रमा रामस्स संतुष्यतु भो मातः कविते हितं मम वचः किश्चित्समाकणय श्रीमद्रामगुणस्तवामृतक्तो मय॑स्तुती माथाः कस्तुरीघनसारचंदनरसन्यासोत्सवास्वादविकोबीवास्तवसास्त्रश्वपिशितालेपाभिलासो भवेत् सा जातो हारतान्यपेमहातपः श्रीपर्वतेशः सुधीषणां दर्शनकारिणां समनसामैकात्म्यलीलाकृतिः धर्माख्येन मनीषिणा विरचितस्ततत्सूनुना तादृशा सो(ड)यं पाददिलातलं विजयता साहित्यरत्नाकरः संपूर्णश्चायं ग्रंथः। ॐहारः श्रीमते रामानुजाय नमः । श्रीमते वेदान्तमहा गुरवे नमः । अथ संवत् १८९०मितिकारसुदीपरविवार बुधवरः ॥६॥ References.- I Mss.: Aufrechti,7160%; ii, I710%; iii, 1484. 2 S. K. De : Sanskrit Poetics, Vol. p. 298.

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510