Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 419
________________ 396 Alamkara, Saingita and Natya 1320. Subject.- Musie... . ' .... Begins. ॐ श्रीगणेशाय नमः प्रणम्य शिरसा देवो पितामहमहेश्वरौ। संगीतशास्त्रसंक्षेपः सारतोयं मयोज्यते ॥१॥ भरतादिमतं सर्वमालोड्यातिप्रयत्नतः । श्रीमहामोदराख्येन सजनानंद तुना ॥२॥ प्रचरखूपसंगीतसारोद्धाराभिधीयते । । गीतं वायं नर्तनं च त्रयं संगीतमुच्यते ॥३॥ मार्गदेशीविभागेन संगीतं विविधं मतं । दुहिणेन यदन्विष्टं प्रयुक्तं भरतेन च ॥४॥ महादेवस्य पुरतसम्मार्गाख्यं विमुक्तिदं । ...... तत्र देशस्थया रीत्या यत्स्यालोकानरंजक ॥५॥ Ends. “लगं प्लुतं पुंसस्थस्य लयाधो गुरुं न्यसेत् । तबद्णप्लुतपूर्वस्य लघोरेकाकिनोपि च ॥ . प्लुतो गुरुइस्याधो लघुप्लुतपरस्य च। गुरौरेकाकिनस्तद्वदिषिः सर्वाप्लुतावधिः ॥ इति विपरीतप्रस्तार ।। इति श्रीमत्पंडितदामोदरविरचिते संगीतदर्पणे षष्टस्तालाध्यायः ६ हरये नमः मस्निगास्त्रिलघुश्न नकारोभादिगुरुः पुग्नरादि लघुर्षः जो गुरुमध्यगतोरलमध्यः सतगुरुः कथितोऽ त लघुस्तः । गुरुरेकोगकारस्तु लकारो लघुरेककः ॥ १ ॥ मनभयजुरसतभूमिसर्पचंद्रजलरविअग्निकालआकासश्रीप्रदः आयुष्कीर्तिवृद्धिगेगमृतिः स्थानानिनत्वकात् कृत् कृत् प्रदः प्रदः भगः References.-On folio8 Kallinātha is mentioned by Catura Damo dara('कल्लिनाथेन भाषितं उदाहरणम्'). Kallinatha lived in the reign of Pratāpa Immadidevarāya-1444 A. D. to 1450 A.D. Damodara Catura, therefore, may be assigned to the second '".:.: half of the Isth century (See Encyclopedie de la Musique, pp. 266, 271). - Fox Strangways in his Music of Hindostan 1914, p. 103 puts Damodara between 1560-1647 A. D., while on p. 74 he assigns the date 1625 (?) to the Samgitadarpaņa. .

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510