Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
396
Alamkara, Saingita and Natya
1320.
Subject.- Musie... . '
.... Begins.
ॐ श्रीगणेशाय नमः प्रणम्य शिरसा देवो पितामहमहेश्वरौ। संगीतशास्त्रसंक्षेपः सारतोयं मयोज्यते ॥१॥ भरतादिमतं सर्वमालोड्यातिप्रयत्नतः । श्रीमहामोदराख्येन सजनानंद तुना ॥२॥ प्रचरखूपसंगीतसारोद्धाराभिधीयते । । गीतं वायं नर्तनं च त्रयं संगीतमुच्यते ॥३॥ मार्गदेशीविभागेन संगीतं विविधं मतं । दुहिणेन यदन्विष्टं प्रयुक्तं भरतेन च ॥४॥
महादेवस्य पुरतसम्मार्गाख्यं विमुक्तिदं । ...... तत्र देशस्थया रीत्या यत्स्यालोकानरंजक
॥५॥ Ends.
“लगं प्लुतं पुंसस्थस्य लयाधो गुरुं न्यसेत् । तबद्णप्लुतपूर्वस्य लघोरेकाकिनोपि च ॥ . प्लुतो गुरुइस्याधो लघुप्लुतपरस्य च।
गुरौरेकाकिनस्तद्वदिषिः सर्वाप्लुतावधिः ॥ इति विपरीतप्रस्तार ।।
इति श्रीमत्पंडितदामोदरविरचिते संगीतदर्पणे षष्टस्तालाध्यायः ६ हरये नमः
मस्निगास्त्रिलघुश्न नकारोभादिगुरुः पुग्नरादि लघुर्षः जो गुरुमध्यगतोरलमध्यः सतगुरुः कथितोऽ त लघुस्तः । गुरुरेकोगकारस्तु लकारो लघुरेककः ॥ १ ॥ मनभयजुरसतभूमिसर्पचंद्रजलरविअग्निकालआकासश्रीप्रदः
आयुष्कीर्तिवृद्धिगेगमृतिः स्थानानिनत्वकात् कृत् कृत् प्रदः प्रदः भगः References.-On folio8 Kallinātha is mentioned by Catura Damo
dara('कल्लिनाथेन भाषितं उदाहरणम्'). Kallinatha lived in the reign of Pratāpa Immadidevarāya-1444 A. D. to 1450 A.D.
Damodara Catura, therefore, may be assigned to the second '".:.: half of the Isth century (See Encyclopedie de la Musique,
pp. 266, 271). - Fox Strangways in his Music of Hindostan 1914, p. 103 puts Damodara between 1560-1647 A. D., while on p. 74 he assigns the date 1625 (?) to the Samgitadarpaņa. .