Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
390
८८
Chapter
22
Ends.
""
""
folio 2
Alamkara, Samgita and Natya
""
I
II
III
IV
V
38
56
77
87
158
Folio
"
""
Age.
.-The age of the Ms is not given but the Ms appears to be very old.
""
Author.– Somanatha, son of Mudgala. Somanātha gives his own date of composition in the following verse on tolio 158'कृदहनतिथिगणितशके सौम्पाद्वस्ये षमासि शुचिपक्षे सोमेग्नितिथौ
1 3 15
1317.
Subject. - Music; ragas, their notes and peculiarities.
Begins.
रवि... करोदमुं मौइलि सोम ।। २२५ ॥
Saka 1531 = A. D. 1609 is, therefore, the date of composition of this work.
Only a fragmant of folio 1 is extant. The Ms begins on
66
- णानां त्वा गणपतिं हवामहे इत्यादि श्रुतयः ॥ बेा विदंति न यथार्थनया भगतमित्यादि शिवोरस्व बाद कस्कंदपुराणादिपुराणानिच ॥ यद्वा गणानां प्रमथामानां यः पतिर्दक्षिणामूर्त्तिः शिवस्तमहं वदे ॥ कीदृशं आर्यानंदनिदानं || पार्वत्याल्हादहेतुं ॥ तस्या स्तदासक्तत्वात् ॥
सकलकलेत्युपनामक । सोमकविहितेल्पबुद्धीनां ॥ पंचम इति रूपाणां ॥ रागविबोधे विवेकोयं ॥ २२४ ॥ कुदहनतिथिगणितशके ॥ सौम्याद्वस्ये ॥ माति विपक्षे ॥ सोमेग्नितिथौ रबिभो... करोदमुं मौङ्गलिसोम
( टीका ) सकलकलेति ॥ रूपाणां विवेकः ॥ द्विविधरूपप्रतिपादकः ॥ कुदहनेति ॥ कुः पृथ्वी ॥ दहनाः बह्नयः । तिथयश्व तगणितशके ।। १५३१ सौम्याद्वस्य सौम्यसंवत्सरस्य इष्टमासि आम्बिन मासे शुचि पक्षे शुक्लपक्षे