Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
3II.]
B-Samgita
375
सर्वेषामेव लोकानां दुःखशोकविनाशनं । यस्मात्संदृश्यते गीतं सुखदं व्यसनेष्वपि । भूईष्टमेव लोकानां सुखमिच्छति नित्यशः । तस्य मूलं भवेद्गीतं सुनधः संपदामिव ॥ धर्मार्थकाममोक्षाणां साधनं गीतमुच्यते । यतस्ततष्प्रयत्नेन गेय श्रोतव्यमेव च ॥ गुरुदेवद्विजातीनां यत्पुरो गीयते नरैः । तद्धर्मायभवेत्तेषां स्वर्माय विजयाय च ॥
Ends
॥ इति भाषालक्षणमध्यायः ॥ १४ ॥ इति भरतकृतं गीतालंकारं वादिमत्तगजांकुशं समाप्तमिति । नादग्रामपदस्वरविधिगणावर्गालयास्तानका । आलत्या गमकाव तालरचना ज्योतिः कलामूर्छना। शुद्धाद्या गुरुरागरंगभरणा देशी च सालंगया। नादस्यापि समम्तसूत्रघटना स्थानंतरं पातु वः॥
References.-- Aufrecht mentions Other Ms of this work except the
present one. Mr. M. R. Kavi remarks: "Dr. Aufrecht seems to have considered Bharatabhāşya (of Nanyadeva ) as a commentary on Bharata's Gitalamkara" (IAHRS-rol. I, No. 2, p.55). .
दक्षिणीरागमाला
Dākşinirāgāmālā No. 311
384.
1895-98. Size. - 10 in. by 43 in. Extent.-- s leaves ; 19 lines to a page; 57 letters to a line.
Description.- Country paper some what musty in appearance;
Devanagari characters; borders ruled with triple red lines;