Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 399
________________ 376 Alamkara, Saingita and Natya 3IL. verse-numbers and colophons of different portions marked out with reddish pigment; brittle paper; corners slightly: worn out. Age.- Sathvat 1729. Author.-- Not mentioned. Subject.- Music; rāgas, their forms etc. Begins ॥ अथ रागमाला लिख्यते ।। नादग्रामस्वरापदाविधिगुणावर्गालयास्तानक आलत्यागमकां च तालरचना ज्योति कलासूर्च्छना सिद्धाद्या गुरुरागरंगभरणे देसीय सालोक्यक सालंकारसमस्तशुडघटना स्थानंतरं पातु वः ॥ १॥ लांबोंदरमहाभीमं लंबोष्टं गजकर्णक भयन्नपार्वतीपुत्रं नमामि गणनायकं ॥२॥ गंगाधारं गणाधारं गौरीनाथं महेश्वरं गोवाहनगतं देवं प्रणमामि महेश्वरं ॥३॥ ईश्वरोवाच माहेश्वरं च वक्तव्यं आकर्णेपि महागणः न मे पूजा च तृप्यंति एक गीतं च उच्यते ॥ ४ ॥ न मे पुष्पं च धूपं च नाहारं दीपमेव च मम प्राणप्रिय गीतं सर्वपूजाफलं भवेत् ॥ ५॥ सुवाण्यालापितं गीतं स्वचित्तं यस्य भावना श्रीफलं लभते तस्य सततं पुत्रपौत्रका ॥ ६॥ गीतं च स्वयमेव च गीतं च प्राणवल्लभं यत्र यत्र स्वगीतं च तत्राहं नास्ति संशयः ॥७॥ Ends..... श्वेतवस्त्र रषभारूढ हाथि फूलमाला कषायवर्ण कंचुकी सजल नेत्र प्रातसमये मदनीमूग वृषभस्वर गाइ जै तान ४ व्यंजम अर्द्ध तंतु मिश्रित धनतकारू इति देवालीवर्णना इति षष्ठमो नट्टनारायणरागसंप्रदाय समाप्तः ६

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510