Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 390
________________ 308.] A-Alamkara 367 यत्कुंभयोरिंगारसताकुचपावभाजोः स्तन्यं पिपासति गुहस्त्रिभिराननाष्टौः ॥१॥ श्रेयो मे विदधातु शारदशशिश्रीभामुरा भासुरा हारासारनिरासकारिमधुरत्याहारिणी हारिणी मुक्ता भूषणयोषणस्मितलवश्रीसाधुना साधना वण्ये न निजेन निर्जितवती रंभा रती भारती ॥२॥ नमस्तमः कर्दमदुर्दमाम्बुधि प्रणष्टचेष्टाखिलजंतुसंततिम् प्रसार्यमाणैः पदुदीर्घरश्मिभि __ जगत्रयोमुधरतेविवस्वते नित्यं रसाहृदयधनसंप्रयुक्त. दाक्षायणी विरहदारुणपावकस्य उधृतधूमकलिकामुपकण्ठमूलं क्ष्वेलच्छलेन वहते महते नमोस्तु ॥३ । लक्ष्मी बक्षसि तारहारबलये तस्याः प्रियं सोदरं . बिनच्छुभ्रमणि परं च.नयने नाभौ च भद्रासनं ऊरुभूगलनाभिरोमलतिकामित्राणि पंचायुधा व्याश्लिष्यन् करपंकजैरवतु नः कश्चिन्महाकामुकः ॥ ४ ॥ अनंतमत्यंतविशुद्धविनम्महश्चिदानंदमयं निरामयं अशेषवेदांतविचित्यवैभवं प्रशस्तमस्ति प्रविभास्वरं स्वतः॥५॥ तदव्ययं ज्योतिरनाद्यविद्ययावृतं रजः सत्वतमोगुणाढयया। प्रजापतिश्रीपतिपार्वतीपतिप्रपंचरूपाणि मुहुः प्रपद्यते ॥६॥ तदेकदात्मन्यखिलं चराचरं निधाय नारायणनामकं महः फणींद्रपर्यकतले पयोनिधौ चिराय रेमे निजयोगनिद्रया ॥७॥ ततोऽस्य नाभीसरसःसरोरुहंसमुद्ययौ यस्य समस्तमबरं । वितन्वदिंदीवरश्यावविभ्रमं दलांतरालेषु चिरं व्यलीयत ॥ ८॥ ततस्तवस्तामरसात्समुद्यतचतुर्मुखस्तद्रजसेव राजसः जगत्सिसृक्षुर्जगदीशर्शासनात्समाधिसंपन्नमनामनागभूत् ॥ ९॥ अस्मात्समाधिसचिवान्मनसस्तदयिात् पुत्रामरीचिपुलहप्रमुखाः प्रभूताः । यत्पुत्रपौत्रतदपत्यपरंपराभ रापूरितो भवदजाणुकराहगर्भः ॥१०॥

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510