Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
332
Alamkara, Sangita and Natya
[277
Begins.-- folio rb
श्रीगणेशाय नमः॥ श्रीवर्धमानजिनपंप्रणिपत्य भक्त्या भव्यावली कमलानर्मलहलिबिं । श्रीवाग्भटस्य सदलंकृतिरत्नराशे टीकां करोति सुगमा स्वपरोपकृत्यै ॥१॥
इह हि आशीर्नमस्क्रियावस्तुनिर्देशो वापि तन्मुखमिति दंडिकारवचनात् । आदावेव ग्रंथारंभे विघ्नोपशमनाय मंगलाचरणाय च । etc. folio 5" इति श्रीवाग्भटालंकारटीकायां खरतरगच्छीयपूज्यश्रीजिनतिलक
मरिशिष्यश्रीराजहंसोपाध्यायविरचितावां प्रथम परिच्छेदः ॥ folio I0* इति etc..........द्वितीयः परिच्छेदः॥ folio 12' इति etc.........तृतीयः परिच्छेदः ।
folio 33' इति etc.........चतुर्थः परिच्छेदः ॥ Ends.-- folio 36a
दोपैरिति ॥ सारस्वतध्यायिनः कविस्रष्टारः आकल्पकालं कल्पकालं यावत् काव्यपुरुष घटयंतु । कीदृक् काव्यपुरुषं । विशेषणानि सुगमानि ॥३२॥ ___ इति श्रीखरतरगछप्रभुश्रीजनप्रभुसूरिसंतान्यपूज्यश्रीजिनतिलकसूरिशिष्यश्रीराजहंसोपाध्यायविरचितायां श्रीवाग्भटालंकारटोकायां पंचमः परिछेदः ॥ समाप्तः ॥ शुभमस्तु ॥ संवत् १४८६ समयनाम माघवदि चतुर्थीतिथौ बुधवासरे पुस्तकमलेखि आवसथिकवेणीदत्तेन स्वपठनाय ॥ समाप्तेयं वाग्भटालंकारटीका॥ ॥श्रीभवानीशगणेशविलक्ष्मांशेभ्यो नमः ॥
कल्याणं भूयात् ॥ श्रीः॥ References.-I Aufrecht's Catalogus Catalogoram Part I, page
559%; Autrecht refers to this Ms only in his Catalogus Catalogorum. 2 S. K. De makes the following remarks about the author in his History of Sanskrit Poetics Vol. I, page 209, while referring to this commentary “by Rajahamsa Upadhyāya pupil of Jinatilaka Sūri who was a pupil of Jina prabha Súii of Kharatara-gaccha”. See also P. K. Gode's note in Calcutta Oriental Journal, vol. II, pp. 312-14.