Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
258
रसमञ्जरीप्रकाश
No. 223
Size.— 9‡ in. by 4f in.
Extent.— 52 leaves; 9-10 lines to a page; 33 letters to a line. Description.— Country paper; old in appearance; Devanagari characters; hand-writing clear, legible and correct but not uniform; occasional marginal notes; yellow pigment used for corrections; slightly moth-eaten at the edges.
The Ms was written by one Śrīkṛṣṇa, son of Purusottama in saka 1731.
Age. Saka 1731.
Author.— Nageśabhatta
Begins.--folio rb
Alamkara, Samgita and Natya
[ 223.
Rasamañjarīprakāśa
473.
1895-1902.
Ends. -- folio 524
श्रीगणेशाय नमः ॥ श्री अद्वैतानंदस्वामिने नमः ॥ सामिनीलोपलश्यामं वपुर्यस्य विराजते ।।
यामिनी दयितयोतमान (नः) सोस्तु शिवाय नः ॥ १ ॥ नागेशभट्टनामा शिवभट्टसुतो मुदे विदुषां ॥ रसमंजरीप्रकाशं रचयामि तैर्वचोभिरर्थधनैः ॥ २ ॥ etc.
च ॥
.. बर्हमयूरपिछं सोयं प्रसिद्ध विभवः एवं च स्पृहणीयदर्शनत्वं दामोदरत्वेन व्यसनशालिना तेन दुर्लभत्वं लोचनविषयो भवतु ॥ १३७ ॥ पद्येनेत्येकववववक्षितं । इति श्रीकालोपनामक शिवभट्टसुतनागेशभट्ठविरचितो रसमंजि (री) प्रकाशः समाप्तः ॥ श्री
The following endorsement of the scribe is to be seen on fol. 52b-
रसमंजरीर्थसुप्तो लिखितो मया । श्रीकृष्णेन दिनांते वै पुरुषोत्तममुतेन
रसमंजरी समाप्तः पत्रसंख्या
शके सप्तदशे चैवैकत्रिंशतितमोत्तरे । याम्ये शरयश्विने च द्वितीयायां गुरौ तथा ५