Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
Alamkara, Samykta end Natya
Description. Country.paper,rotd.and whitish imappearance; Deva
ágæri characters; hard-writing, bold, uniform ad legible; text written in the middle of folios; on fatio:r's picture of a neck-lace with.jewels is drawn in lines with.certain letters written on each jewel, the total number of jewels being 12
Age.-- Sarnvat 1907 (तुरंग, अंबर, अंक, चंद्र,)
7. ० १ . Author.- Sivankera il ripathi. Begins.—- folio-ib
Text
॥श्रीः॥ पनिरीक्षक वियोमरणासविंद
सहजीय प्रतिकिं लिक्ष्यि । दशावतारादपि गमनमाना
स्वायनास्ताधिनुषा उसाय ॥१॥ उच्यतेनार्वविक्षणानांप्रीत्यै माया यस्सरत्नहार: गुणैरुपेतोसिललायकपडास्थितः स्माद्विदितो दिसते ॥ .. स्यात्यायिभामेऽन रसो.बिभाव।
___ तथाऽनुभावैर्व्यभिचारिभिश्च ॥ 'आरीप्यमाणः क्रमशःप्रकर्ष।
“यथोचिंतेस्सात्विकसंयुतश्च ॥३॥ Comm. सीताकराज्यसृदुकालितपादपद्म।
तस्या मुखं जलजसुंदरमीक्ष्यमाणः ।। रत्यन्वितस्य मदनस्य रुचिं दधानः:
श्रीमान रघुप्रभववंशपातीपरेजे ॥१॥ - ग्रंथादौ कृत मंगलं शिष्यशिक्षायै निबध्नाति ॥ निरक्ष्यिोति eto. Ends. kolio 3tb
जगति यद्यपि संति परः शता गुरुतमारचना बुधबुद्धये । ननु तथापि मया न वृथा कृता गुरुतमा रचना बुधबद्धये ॥ १.१॥ ..
गुरुपादांबुजवंबप्रसादाबामसन्मातिः।। .... विसावीशवरासोक्योहारुलियानाम् ॥१०॥
Text