Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 324
________________ 256.] A--Alamkara 300 Age.- A modern copy. Author (ot the text)- Rajanaka Kuntala. ,, ,, ,, com.)– The Same. Begins.-- folio Ib ॥ श्रीरस्तु श्रेयसे ॥ Text.-- जगश्रितयवैचित्र्यचित्रकर्मविधायिनम् । शिवं शक्तिपरिस्पन्दमात्रोपकरणं नुमः । यथातत्वं विवेच्यन्ते भावास्त्रैलोक्यवर्तिनः । यदि तन्नाद्भुतन्न..... देव रक्ता हि किंशुकाः। स्वमनीषिकयैवाथ तत्त्वं तेषां यथारुचिः। स्थाप्यते प्रौढिमात्रन्तत्परमार्थो न तादृशः । इत्यसतर्कसन्दर्भे स्वतन्त्रेप्यकृतादरः। साहित्यार्थसुधासिन्धोस्सारमुन्मीलयाम्यहम् । येन द्वितयमप्येतत्तत्वनिर्मितिलक्षणम् । तद्विदामद्धतामोद चमत्कारं विधास्यति । ग्रन्थारम्भेऽभिमतदेवतानमस्कारकरणं समाचार तस्मात्तदेव तावदुपक्रमते वन्दे कवीन्द्रवक्वेन्दुलास्यमन्दिरनर्तकीम् । देवीं सूक्तिपरिस्पन्दमुन्दराभिनयोज्ज्वलाम् । इति Comm.-- देवीं वन्दे देवतां स्तौमि कामित्याह-कवीन्द्रवक्वेन्दुलास्यमन्दिर नर्तकी कवीन्द्राः कविप्रवराः तेषां वक्वेन्दुर्मुखचन्द्रः स एब लास्यमन्दिरं नाट्यवेश्म तत्र नर्तकी लासिका किंविशिष्टां सूक्तिपरिस्पन्दसुन्दराभिनयो। ज्ज्वलां मूक्तिपरिस्पन्दाः सुभाषितविलसितानि तान्येव मुन्दरा आभिनया सुकुमारा सात्त्विकादयस्तैरुज्ज्वला भ्राजमानां या किल सत्कबिवक्त्रे लास्य. वमनीव नर्तकी सविलासाभिनयविशिष्टा नृत्यन्ती विराजते तां वन्दे नौमीति वाल्यार्थः । etc. folio 45 इति राजानककुन्तलविरचिते वक्रोक्तिजीविते काव्यालंकारे प्रथमोन्मेषः। folio 89 इति श्रीकुन्तलविरचिते वक्रोक्तिजीविते द्वितीय उन्मेषः folio_177 इति कुन्तलकविरचिते तृतीयउन्मेषस्समाप्तः ॥

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510