Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
300
Alamkara, Sangita and Natya
1255.
folio 7" इति लघुकाव्यप्रकाशे काव्यलक्षणतद्भेदकथनो नाम प्रथम
उल्लासः ॥ folio 23* इति स्वस्तिश्रीमल्लघुकाव्यप्रकाशे शब्दार्थस्वरूपकथनो नाम
द्वितीयोल्लासः ॥ श्रीः॥ folio 26° इति लघुकाव्यप्रकाशेऽर्थव्यंजकत्वं नाम तृतीय उल्लासः ॥ Ends.-- folio 472
उपसर्गस्य यथा ॥
परिच्छेदातीतः संकलवचननामाविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् ॥ विवेकप्रध्वंसादुपचितमहामोहगहनो
विकारः कोप्यंतर्जडयति च तापं च कुरुते ॥ अत्र विवेकप्रध्वंसादित्यत्रात्यंतिकविवेकनाशप्रतिपादनद्वारा विप्रलंभश्रृंगारस्यात्यंतिकी पुष्टिोत्पत्ते ॥ एवं निपातपूर्वनिपातद्वितीयातृतीयादिविभक्तिविशेषसर्वनामतद्धितसर्वाक्षेप्य अन्यथा संपत्तिमणिजव्ययीभावकर्मभूताधारप्रभीनां रसादिव्यंजकत्वं स्वमतिवनवेन विज्ञेयम् । पंचचत्वारिंशत्तमे पत्रे निरं
कपृष्ठे अधस्ताञ्चतुर्थपंक्तौ वृत्तिरप्यत्र ज्ञेयेत्यस्य ग्रंथस्याग्रे शोधपत्रद्वयमिदं ॥ References.- Aufrecht mentions only this Ms in his Catalogus
Catalogorum ii, 20*.
वक्रोक्तिजीवित
Vakroktijivita with
with टीका
Commentary
114. No.256
1919-24. Size.- 81 in. by I3 in. Extent. - 211 leaves ; 24 lines to a page ; 25 letters to a line. Description.-Modern paper with water marks; ruled ; Devanagari
characters%3; hand-writing clear and legible; borders ruled in single red lines%3; fol. following fol. 152 is numbered as 1524. The present Ms. was transcribed in 1921 from the Ms in Madras Govt. Liberary.