Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
268.
A-Alamkara
वाग्भटालंकारटीका
Ends.-folio 4a
अधीत्येति ॥ कविः कवितां विदध्यात् कुर्यात् । कविरित्यर्थसामर्थ्याद्गम्यतेः । अभियोगः उद्यमः तस्य योगाच्छास्त्राण्यधीत्यकविशिष्टकषिः अभ्यासेन वश्यः वशं गतः अर्थपदप्रपंचो यस्य तथा पुनः किं० तं तं प्रसिद्ध कवीनां सिद्धांतं विदित्वा । क्व सत्यां मनः प्रसत्तौ सत्यां चित्तनिर्मळतायां ॥ २६ ॥ इति श्रीजयवर्द्धनवरि विरचितायां वाग्भट्टालंकारटीकायां प्रथमः पारछेदः ॥ छ ॥ छ ॥ etc. References. - Same as in No. 266.
315
Age.— The Ms is not very old.
Author.- Jinavardhana Sūri. Begens.--folio 2
Vagbhaṭālamkaraṭikā
420. 1892-95.
No. 268
Size. 8 in. by 4 in.
Extent.— 35 leaves ; 10-11 lines to a page; 30 letters to a line. handDescription.- Country paper, rather white in appearance ;
writing bold, clear and correct; red pigment used for verses and colophons of chapters; all the rs except the 1st, contain colophon which mention the name of the author. The Ms contains four परिच्छेदs only.
..... कुर्वीत । वृत्तयशसे विदधीत शब्दश्व अर्थव शब्दार्थी शब्दार्थयोः संदर्भों रचना शब्दार्थसंदर्भः साधुः प्रधानः शब्दार्थसंदर्भों यस्मिन् । तत्तथा गुणैरौदार्यादिभिरलंकारैश्वित्रादिभिर्भूषितं । स्फुटाभिः प्रकटाभि (मी) शतिभिः गौडीयादिभिः रसैः श्रुंगारादिभिरुपेतं सहितं । २ ॥ etc.
folio 10a इति श्रीखरतरगच्छे श्रीजिनराज हरिपाटे श्री जिनवर्जून सूरिविरचितायां बाग्भटालंकारदीकायां द्वितीयः परिच्छेदः ॥