Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
3.16
folio 122 इतिश्री०
Ends-folio 36b
नमु भो शास्त्रांतरेषु अलंकारबाहुल्यं अर्थविशेषेणचमत्कारकारित्वं च वसीयते अतः कथमभावंत एवालंकाराइत्याशंक्याहेतरं । अर्थेन योनयोत्पादि नार्थे न काव्यं नैव मदुक्तेन प्रकारेण अलंकारत्वेन अभ्युह्यतां ज्ञायतां एतावता यंत्र काव्ये कृतिनां मनसु अतिचमत्करोति अत्यंत चमत्कारकारत्वं कं भवति स एवार्थः तस्मिन् काव्ये हंत इति हर्षेनयैवदिशानो नैव मदुक्तेन प्रकारेण अलंकारत्वेन अभ्युद्यतां ज्ञायतां एतावता यत्र काव्ये योर्थः आश्वर्यकारी स तत्र अलंकारत्वेन ज्ञेयः ॥ १५३ ॥ इति श्रीवाग्भटालंकारटीकायां चतुर्थः परिछे ( दः) । References. - Same as in No. 266,
वाग्भटालंकारटीका
No. 269
Alamkara, Samgita and Natya
•• तृतीय परिछेदः ॥
Age.-- The Ms appears to be old.
Author.
Jinavardhana Suri.
Begnis.--tolio rb
Size.— ro‡ in, by 44 in.
Extent. -- 36 leaves; II lines to a page; 30 letters to a line. Description. - Country paper; very old in appearance; first folio pasted with a white paper; fol. 36 torn at the left-hand corner ; hand-writing clear, legible and uniform ; परिच्छेदाs 1-3 complete, 4th incomplete; left and right-hand margins ruled in triple black lines; Devanagari characters.
Texto
[268.
Vagbhṭālamkaraṭīkā
1413. 1891-95.
ॐ स्वस्ति भीः ॥ ॐ नमो भीजिनाय ॥ ० ॥ शियं विशन्त वो देवः श्रीनाभेयजिनः सदा ॥ मोक्षमार्ग सतां ते प्रदामनपदावली ॥ १ etc.