Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
265.1
A-Alamkara
The last (i. e. the 5th ) chapter is followed by a प्रशस्ति describing the genealogy of the scribe.
Age.-- The Ms appears to be old.
Author.— Vāgbhata I.
Begins.— folio rb
श्रियं दिश (तु) वो देवः श्रिनाभेयजिनः सदा । मोक्षमार्ग सतां व्रते यदागमपदावली ॥ १ ॥ etc.
Ends.-folio 15a
दोषैरुषितमाश्रितं गुणगणैश्वेतश्वमत्कारिणं ।
ननागलंकृतिभिः परीतः ममिता रीत्या स्फरत्या सतः । तैस्तैस्तन्मयतां गतं नवरसैराकल्पकालं कवि
311
श्रष्टारो घटयंतु काव्यपुरुषं सारस्वतध्यायनः ॥ ३२ ॥ इति वाग्भटालंकारे पंचमध्यायः ॥ ५ ॥ परीछेद समापत ॥ छ ॥ श्रीकाष्टसंघे माथुरान्वये । पुष्करगणेभट्टारक श्री कमलकीर्तिदेवाः तत्पट्टेभट्टारकश्रीसुभचंद्रदेव । तत्पट्टेभट्टारकश्रीजससेनदेव । तदान्माये तस्रोतकान्वये गर्गगोत्रे । संघ इदूंदू भार्यालाच्छिपुत्र ५ सं० मनाद्विति सुरजनतृतीय अजैराज च० सं० हरिदासयंसंठवहोडंदसं० अजैराजभार्या केलसिरिपुत्र २ सं० हयाभार्या हपसिरिपुत्त दुलहभा० दुलहसिरीपुत्र नरपाल दुतियपुत्र सं० गांगूभार्या गागसिरी पुत्र ३ सं० सोल्हण दुतियवलिराजतृतीय विमलदासऐतेषांमध्ये पोल्हण इदं सास्त्रं लिषापितं आत्मकर्म्मष्पयनिमिति ॥ ॥ पाठनार्थे ॥ ॥ जादृशं पुस्तकं दृष्टा तादृशं लिषितं मया जमिमुवा । मम दोषो न दीयते ॥ १
References.— Same as in No. 257.
वाग्भटालंकार
No. 265
Size.— 12 in. by 4g in.
Extent. -- foll. 5 - 123; 12 lines to a paga; 53 letters to a line.
Vägbhaṭālamkara
1400 (b).
1887-91.