Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
238.] A-Alamkara
277 अभिनवकौतुककारी गिरिवरधारी भवाब्धिसंहारी। कुंदनिकुंजविहारी मानसहारी हरीर्जयति ॥ ४॥ नत्वा राधादेवीं गगारामो जडीति यः ख्यातः सोहं रसमीमांसां विवृणोम्यर्थप्रबोधसिध्द्यर्थ ॥५॥
प्रारब्धमिष्टस्य ग्रंथस्य निर्विघ्नपरिसमाप्तिकामनया कृतं वस्तु. निर्देशात्मक मंगलं शिष्यशिक्षायै निबन्धश्विकीर्षितं प्रतिजानीते बलरामे. णाकाशं कलिंदकन्या यथानायि गंगारामण तथा रसमीमांसाबालमनः॥१॥ बलरामेण कलिंदकन्या कन्या यमुनाकाशमूर्ध्व यथानायि तथा गंगारामेण रसमीमांसापि रसविषयो विचारोपि अपि नाभावविचारपरिग्रहः बालानां मनः
प्रतिनीयत इत्यन्वयः etc. Ends.--
"गंगारामोन्नतां रसमीमा(मा)सां विजानानः।
पुरुषोत्तमस्तुतुष्टः सर्वज्ञसोपि गोविंदः॥११४ ॥ इति श्रीजडग्रुपनामकगंगारामोन्नीता रसमीमांसा संपूर्णा । then follows the Commentary on this verse beginning with"गंगारामोनीता" and ending with शेषपूर्ववदिति ११४" followed by
"ग(ग)गारामेण कृता रसमीमांसा स्वनिर्नितोष्टिका । पुस्तकलालसमनसो विदुषो मनसोस्तु तोषाय ॥११५॥ नौका या भानुतरंगिण्याश्छाया मीमांसा समास्थाय
नवरसपात्रीभूता विहरंतः केन रामकृष्णति ॥११६ ॥ इति श्रीजडशुपनामगंगारामविरचिता छायाभिधा रसममिांसाव्याख्या संपूर्णा।
After this colophon of THATAIFT are written 9 verses of a work called “गैरिकसूत्रवृत्तिः " which ends with the following endorsement;
“संवत् १७०३ प्लवनाम संवत्सरे आश्विनपूर्णिमायां समाप्तिमगात् " ( The year 1703 in this colophon appears to be a Saka year
though it is marked ‘संवत्'). References.-- I Mss : Aufrecht i, 4950 ; ii, II6' ; iii, I06".
2 S. K. De : Sanskrit Poetics, Vol. I, pp. 253, 291. 3 Printed editions : Benares, 1885.