Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
24p.]
A-Alamkara
279
नारदं तौंबरं चैव आर्जुनं रावणोदितं । . पूर्वाचार्यवि(वि)रचितं नाट्यार्णवमथापि च ॥ ६॥ नाट्यालोचनमानंदवर्द्धनं भरतोदयं ॥ भावप्रकाशनं चैव तथा शृंगारसागरं ॥ ७॥ इत्थमालोक्य शास्त्राणि विविधानि सुबुद्धिमान् ।
करोमि रसिकस्यार्थे रसरत्नप्रदीपिका ॥८॥ Ends.---
“ रसनीयं च यद्वस्तु सर्वे हि सुखमेव च लौकिकं विषयोत्थं हि दुखनैव विमिश्रितं ॥ ६६ ॥ तस्मादनंतसुखदं पुण्यकीर्तिप्रवर्द्धनं । भजंतु सुरसं लोकाः रसं संसारसौख्यदं ॥ ६७ ॥
॥छ ॥ छ । छ ।। इति श्रीमल्लराजविरचितायां रसरत्नप्रदीपिकायां रसविवेको नाम षष्ठः परिछेदः
वत्सरे बहुधान्याख्ये नारायणसुधारिमां
लिलेखाश्विनषष्ट्यां हि रसरत्नप्रदी(पि)कां ॥१॥छ॥ References.-I Mss : Aufrechti,495b under रसरत्नदीपिका; ii, 116.
The author's name is given as Allarāja in No. 240,
रसरत्नप्रदीप
Rasaratnapradīpa No. 40
533.
1884-87. Size.- Io in. by 4k in. Extent.-- 8 leaves ; 10-12 lines to a page ; 48 letters to a line. Description.- Country paper; musty in appearance; brittle ;
Devanāgari characters ; hand-writing clear and legible but not uniform ; borders ruled in two double black lines; edges extremely damaged; red pigment used for topical headings%3; folio-numbers are not visible.
The Ms is incomplete and fragmentary.