Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
229.j
A-Alainkara
265
Extent.— 53 leaves ; 14 lines to a page ; 36 letters to a line. Description.--Country paper ; old in appearance; Devanāgarī charac
ters; hand-writing, clear and legible ; folio 30 has a different appearance and seems to be written by a different scribe ; red pigment used for verse-numbers and headings;
complete; fol. I blank. Age.- The Ms. appears to be old. Author (of the text).- Bhanudatta.
,, (of the com).-Gopalabhatta. Begins.--- folio 2a Text आत्मीयं चरणं दधाति पुरतो निम्नोन्नतायां भुवि
स्वीयेनैव करेण कर्षति तरोः पुष्पं श्रमाशंकया । तल्पे किं च सृगत्वचाविचिते निद्रातिभागैर्निजै
रंत प्रेमभरालसा प्रियतमामंगे दधानो हरः॥१॥ Comm.
श्रीगणेशाय नमः ॥ आत्मीयमिति श्रमाशंकयेति सर्वत्र करणत्वेनान्वेति ॥ आपपादे मृदुतरे प्रियापदकमलस्य तथाविधि प्रथमपात्तेन खेदोत्पत्तेः तरोरेव । न तु तरूणां । पुष्पमेव । न तु फलं पुष्पाणि वा पकपुष्पावचयकृतोपि श्रमो मास्त्विति भाबेन प्रेमातिशयः । पुष्पावचयश्च तद्भषणार्थः ॥ तत्स्पृहणीये तस्यां गृहीतुं प्रवृत्तायां स्वयमेवाकृष्य ददातीति भावः ॥ तृतीये पादे कामिन्याः कोमलांगतया शंका । अंतर्विद्यमानप्रेम्णो रसेनास्वादेनालसा अनेन नायिकाया अप्यनुरागो दर्शितः ॥ अंतः प्रेमरसालसद्गतिपाटेऽतः प्रेमरसालसोपि एवं
चकारेति प्रेमाशयध्वनिः॥१॥ etc. Ends.- folio 520 Text.- तातो यस्य गणेश्वरः कविकुलालंकारचूडामाणि
देशो यस्य विदेहभूसुरसरित्कल्लोलकिर्मीरिता । पद्यन स्वकृतेन तेन कविना श्रीभानुना योजिता पाग्देवी श्रुतिपारिजातकुसमस्पर्धीकरी मंजरी ॥३०॥
इति श्रीभानुदत्तमिश्रविरचिता रसमंजरी समाप्ता Comm. यस्य कविकुलालंकारचुडामणि etc.
up to रसिकरंजनीटीका समाप्ता ॥ शुभमस्तु as in No. 228. References.--- Same as in No. 226.
34 [A.S.N.]