Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
146 Alamkara, Sangita and Națya
[132. काव्यालंकार
Kāvyālamkāra No. 132
248
1875-76 Size.-- 15 in. by 67 in. Extent.-- 27 leaves ; 13 lines to a page ; 41 letters to a line. Description.- Country paper, not very old but smooth and whitish
in appearance ; Devanāgari characters; hand-writing, bold
clear and legible. Age.-- The Ms appears to be a modern copy. Author.--- Rudrata. Begins
ॐ श्रीगणेशाय नमः। ॐ अविरलविगलन्मदजलकपोलफालीनिलीनमधुपकुलः। उद्भिलनवश्मश्रुश्रेणिरिव गणाधिपो जयति ॥१॥ सकलजगदेकशरणं प्रणम्य चरणांबुजद्वयं गौर्याः । काव्यालंकारोयं ग्रंथः क्रियते यथायुक्ति ॥२॥ अस्य हि पौर्षापर्य पालोच्याचिरेण निपुणस्य काव्यमलंकर्तुमलं कर्तुरुदारा मतिर्भवति ॥३॥ ज्वलदुज्ज्वलवाक्प्रसरः सरसं कुर्वन्महाकविः काव्यं ।
स्फुटमाकल्पमनल्पं प्रतनोति यशः परस्यापि॥४॥ Ends--
"दारिन्द्यव्याधिजराशीतोष्णायुद्भवानि दुःखानि बीभत्सं च विदध्यादन्यत्र न भारताद्वर्षात् ॥४०॥ वर्षेष्वन्येषु यतो मणिकनकमयी महीहितं सुलभं। विगताधिव्याधिजराद्वंद्यलक्षायुषो लोकाः॥४१॥ जयति जनमनिष्टादुद्धरंती भवानी जयति निजावभूतिव्याप्तविश्वो मुरारिः जयतिजगजवक्त्रः सोत्र यस्यप्रसादा दुपशमति समस्तो विघ्रवर्गोपसर्गाः ॥४२॥
इति श्रीकाव्यालंकारे षोडशोध्यायः ॥१६॥ References.-I Mss-Aufrecht i 103",7794%3; ii, 200.
2 S. K. De : Sanskrit Poetics, Vol. I, p. 86. Bühler observes " In the latter half of the eleventh century falls Rudrata,