Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
236
Alamkara, Sangita and Natya
[207.
Description.-Country paper 3 whitish in appearance%3 Devanagari
characters; hand-writing, clear, bold and uniform; the work does dot mention any previous writers on Alaskāra except साहित्यदर्पण (fol. 19); भरत (folios 42, 31 etc.); काव्यप्रकाश ( fol. 34); the colophons of the different chapters
are as under:folio 9 -" इति श्रीमहाराजाधिराजश्री(भी)मशाहसुधोदधिसंभवश्रीनेमसाहवि.
द्वत्संवर्धितायां साहित्यसुधायां रसतरंगिणीन्याख्यां( ख्यायां )स्थायिभाव.
निरूपणं नाम प्रथमस्तरंगः" , 13 -"इति काव्यसुधायां विभावनिरूपणं नाम द्वितीयस्तरंगः संपूर्णः" , 16 -"इत्यनुभावनिरूपणं नाम तृतीयस्तरगः समाप्तः" 19 -"इति श्रीभीमसाहसते नेमसाहविद्वद्विरचितायां रसतरंगिणीव्याख्यायां
सात्विकभावनिरूपणं नाम चतुर्थस्तरंगसंपूर्णोभूदिति" 28 -"इति श्रीभीमसाहसुतद्विनेमसाहविछद्विरचितायां व्यभिचारिभाव
निरूपणं पंचमस्तरंगः" .34 -"इति श्रीनेमसाहविद्वद्विरचितरसतरंगिणीव्याख्यायां श्रृंगारनिरूपणः
षष्ठस्तरंगः समाप्तः" , 40-41 -"इति भीमसाहसुतनेमसाहविरचितायां रसतरांगणीव्याख्यायां सप्तम.
स्तरंगः संपूर्णः" , 48 -Colophon as Copied in the extract below.-अष्टमस्तरंगः Age.-- The Ms does not appear to be old. Author.- Nemasaha Nrpati or Dinakara. Begins.--
श्रागणेशाय न । श्रीप्रयागमाधवसरोजाभ्यां नमः। विघ्नमस्तु । अथ रसतरंगिणीव्याख्या॥ The rest as in No. 206, whic appears to be more correct
than the present Ms. Ends.---
" इति श्रीमहाराजाधिराजश्रीभिमसाहसुधोदधिसंभवश्रीनेमसाहविद्वद्विरचितायां साहित्यसुधायां रसतरंगिणीव्याख्यायां(या)मष्टमस्तरंगः समाप्तः ।
यः पैंग्यान्वयगौरवं दिनकरः श्रीविद्यया संदधे । वेदांतार्थविशुद्धये प्रियमति श्रीन्यायमीमांसयोः