Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
Alamkara, Samgita and Natya
[212.
Description. - Country paper, very old and brittle; Bengālī characters; hand-writing, bold, careful and legible.
Age.— The Ms appears to be old.
Author.— Not mentioned. Begins.
346
Ends-
श्री श्री राधाकृष्णाभ्यां नमः ।
वंदेहं श्रीगुरुं श्रीयुत पदकमलं । श्रीगुरून् वैष्णवांश्व श्रीरूपं सास्रजातं सहगणवधूनाथान्निभं सजीवं । साद्वैतं सावधृतं परिजनसहितं श्रीकृष्णचैतन्यदेवं । श्रीराधाकृष्णपादान सहगणननिभान् श्रीविशाखानिभांश्व अज्ञानतिमिRiver प्रेमार्णवसुधाकरं आश्रमः श्रीनिवासोपि रसबिंदुः स जायते ॥ अथ रसवर्णनं । रसं यथा । व्यभिचार्यनुभावोपि स्थायिभाव एव च । व्यक्तसत्वे भवेदस्य तत्रापि च रसच्युतः ॥ अस्यार्थः । व्यभिचारिभाव १ आरअनुभाव २ स्थायी भाव ३ विभाव ४ एई चारी याहाते आछेन लोके तहाके रसकहेन
अभिसारिका आदिअष्टअवस्था । अभिसारिका वासकशय्या उत्कंठिता तथा । विप्रलब्धा खंडिता च कलहांतरिता परा । प्रोषिता प्रेयसी प्रोक्ता तथा स्वाधीनभर्तृका । इत्यष्टनायिका भेदा रसतंत्रे प्रकीर्तिताः ॥ श्रीललिताजीखंडिता १ । श्रीविशाखाजी - स्वाधीनभर्तृका २ । श्रीचित्राजी अभिमारिका ३ । श्रीचपकनाभाजी वासकशय्या ४ | श्रीरंगदेवीजी - उत्कंठिता ५। श्री सुदेवीजीविप्रलब्धा ६ | श्रीदुर्गा विद्याजी - कलहांतरिता ७ । श्रीइंदुरेखाजी - प्रोषितभर्तृका ८ ॥ इति रसम ( महो ? ) दधिग्रंथअनुसारे रसबिंदु संपूर्णः ॥ श्रीराम ॥ ॐ हरये नमः ॥ * ॥ ● ॥ ० ॥ ० ॥ ० ॥
In Devanagari characters
श्रीरामाय नमः ।
कुरुक्षेत्रेण किं तस्य किं काश्या पुष्करेण वा । जिह्वा गोवलते यस्य हरिरित्यक्षरद्वयं ॥ भद्रश्रीलाहभाण्डीरमहातालखदिरकाः ।
बहुलाशमदं क्या ( का ? ) म्य मधुवृंदावनं न्यथा ॥
References.— 1 Mss — Aufrecht mentions this Ms only in his Cat.
Cat. iii, 1064
2 S. K. De also refers to this Ms only in his Sanskrit Poetics, Vol. I, p. 326 and includes this work in Anonymous works on Alamkara.
-