Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
199
ment used for corrections; some folio-numbers are marked on either sides; fig. 15 is repeated ; two blank folios attached to the 1st and the last folio.
The Ms. is complete.
Age.— The Ms is not very old. Author— of the text.— - Jayadeva.
173. 1
در
-
Begins.-
Ends.
of the com.―
A-Alamkara
- Pradyotanabhatta.
ॐ श्रीगणेशाय नमः ॥
- पृथ्वी यद्धातभारं न वहति न नभस्तुंगतामुत्तमांगात् पाणिप्रक्षेपयोग्यं दधति दशदिशः किंचनैवावकाशं कुर्या किंवा न कुर्या त्रिपुरविजयिनं तांडवे चिंतयेत्थं व्यग्रः सर्गादिहेतुस्त्रिदशगणनुतः श्रेयसे भैरवोस्तु ॥ १ ॥ मम सहजविरोधी निर्जितो ते नमित्वा ।
धतुरिति बहुलामत्प्रीतिभाजा स्मरेण ॥ afra कुवलयानामादरेणोपनीता । जयति जनकजाया राघवे पांगदृष्टिः ॥ २ ॥
श्रीवीरभद्रदेवेन भूदेवामरशाखिना । यशोदा गर्भरत्नेन यत्नेनेदं विनिर्मितं ॥
लक्ष्मी वक्षसि कौस्तुभप्रणयिनो यावत्तथार्द्धांगता - । मंगीकृत्य पुरद्विषो गिरिसुतास्थेमानमालभती ॥ यावद्वेदगिरः पुराणविधयस्तावद्भवो मंडले । चंद्रालोकविकासमेपकुरुतां ग्रंथोभिरामादयः ॥ श्रीवीरभद्रभूपति लब्धानदेशेन यत्नेन चंद्रालोकमखो दशमः स्पष्टार्थतां नीतः ॥
इति श्रीमहाराजाधिराजश्रीरामचंद्रदेवात्मज युवराजश्री वीरभद्रदेवार्दष्टामिश्रबलभद्रात्मजसकलशास्त्रा रविंद प्रद्योतन भट्टाचार्यविरचिते चंद्रालोकप्रकाशे शार ( दा )गमें दशमो मयूखः ॥ १० ॥ समाप्तश्वायं ग्रंथः ॥ श्रीरामाय नमः ॥ शुभं