Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
216
Alamkara, Sangita and Natya
[189.
ध्वन्यालोक
Dhvanyāloka with लोचन
with Locana No. 189
257.
1875-76. Size.— 62 in. by s in. Extent.-357 leaves ; I4 lines to a page; I7 letters to a line. Description.-Country paper, very old and musty but somewhat thick
and well preserved ; Särada characters ; certain portions are written in red ink and some others are underlined with red
ink ; The Ms is bound in full leather. Age.- The Ms appears to be old. Author-(of the text.)- Anandavardhana.
, -(of the comm.)- Abhinavagupta. Begins:
ॐ स्वस्ति ॥ श्रीगणेशाय नमः ॥ ॐ उपास्महे स्वानूभवैकवेद्यं
स्वच्छंदमानंदममुद्रमीशम् ।। व्याप्तं जगच्छक्तितरत्तरंगै
रदृष्टपारं परमेष्टिनापि ॥ इह हि कश्चिद्विपश्चिज्जनमनोरंजनाय निजांतेवासिवासनासंजननाय च । दुहृदयोजित सहृदयसमुदायसमुत्तेजितः श्रीमदभिनवगुप्तपादोपदिष्टं शिष्टपरं
पराप्राप्तममीष्टदेवतासमुखीकरणरूपं ध्वन्यालोचने मंगलश्लोकं विवृणोति ॥ Ends:
नित्याक्लिष्टरसाश्रयोचितगुणालंकारशोभायतो यस्माद्वस्तुसमीहितं सुकातीभः सर्व समासाद्यते । काव्याख्योखिलसौख्यधाश्रिबिबुधोद्यानध्वानर्दशितः
सोयं कल्पतरूपमानमहिमा भोग्योस्तु भव्यात्मनाम् ॥ समाप्त सहृदयहृदयालोकः काव्यालंकारोध्वनिरिति ॥ सत्काव्यतत्वविषयंस्फुरितप्रसुप्तकल्पं मनःसुपरिपक्वधियां यदासीत् ॥ तव्याकरोत्सहृदयोदयलाभहेतोरानंदवर्धन इति प्रथिताभिधानः॥
॥शुभमस्तु सर्वजगतां ॥ ॐ नमः शिवायस शिवाय ॥ ॐ नमः श्रीगुरुपादपत्रेभ्यः ।।
॥शम् ॥ References.-Same as in No. 187.