Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
153.] A-Alankara
173 Ends-- Text.-चत्वारो रसवत्प्रेय ऊर्जस्वी च समाहितं ॥
भावस्य चोदयः संधिः शबलत्वमिति त्रयः ॥ १७२ ॥ अष्टौ प्रमाणालंकाराः प्रत्यक्षप्रमुखाः क्रमात् एवं पंचदशान्यानप्यलंकारान् विदुर्बुधाः ॥१७२॥ साधर्म्यसपमा भेदे पूर्णा लुप्ता च सानिमा ॥
श्रोत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा ॥ १७३॥ इति चंद्रालोकोक्ता अलंकारख्ययिका कुवलयानंदकारिका संपूर्णाः ॥ श्री
गोपीजनवल्लभः प्रीयतां comm.- यद्यपि तेषां लक्ष्यलक्षणयोरपि वचनाईत्वस्ति तथापि शास्त्रांतरसाकांक्ष
त्वेन बलैदुग्रहत्वादुद्देशमात्रेणाभिधानं युक्तं ॥ तथा हि चत्वार इति ॥ एवमन्यानपि पंचदशालंकारान् बुधाः पंडिताःविदः। लक्षणया कथयंतीत्यर्थः। तेच रस. वत् प्रेयः उर्जस्वी समाहितं । इति चत्वारः किं च भावस्य उदयः । भावयोः संधिः भावनाशबलता चेति त्रयः। प्रत्यक्षप्रमुखाः प्रत्यक्षादयः। अष्टौ प्रमाणालंकाराः॥ प्रमाणान्येवालंकाराः प्रमाणालंकागः इति ॥१७२ ॥ युग्मम् ॥ १७३॥
इति श्रीपदवाक्यप्रमाणपारावारिण रामजीभट्टात्मजाशाधरेणविरचि. तायां कुवलयानंदकारिकाव्याख्यायामलंकारदीपिका समाप्ता ॥ श्रीकृष्णो
जयतु ॥ References.- Editions, The text with commentary published by
Nirnaya Sagar Press, Bombay, 1886, ( Saka 1808), in Pothi form.
Dr. S. K. De..-Sanskrit Poetics, Vol. I, p. 272, "Mss Aufrecht i 1338 ; 780* ; Āsādhara only comments on the Kārikäs but he is not aware of Jayadeva's Candraloka."
कुवलयानन्दकारिका with टीका by आशाधर (अलंकारदीपिका) No. 153
Kuvalayānandakāriká with tikā by Aśādhara (Alarmkāradipka)
115. 1883-84.
Size.— 104 in. by 4 in.