Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
154• ]
Author of the text: -- Aśādhara.
""
A- Alamkara
of the commentary:- Appayya Dişkita.
Begins:---
श्रीगणेशाय नमः ॥
शिवयोस्तनयं नत्वा गुरुं च धरणीधरं ।
कुर्वे कुवलयानंदकारिकादीपिकां मुदे ॥ १ ॥ etc.
Text of Kuvalayānandakārikās.
परस्परतपः संपत्फलायितपरस्परौ ।
प्रपंचमातापितरौ प्राश्चौ जायापती स्तुमः ॥
Ends- end of folio 41.
Commentary
संभव इति ॥ यः संभवः प्रमाणत्वं प्रकृतार्थनिर्गुणायकत्वं प्रयाति ससंनामालंकारः । उदाहरणं ॥ मे मम कदाचिदींद्रत्वं स्यात् भवेत् संभावनाय । लिङ्ग ॥ यतः कर्मगतिः कर्मफलप्राप्तिः चित्रा नानाविधा । ततः कस्यचित्कर्मणः फलमींद्रत्वमपि संभवत्येवेतिभावः । अत्र चत्वारिप्रमाणानि का.......... Text of Kārikās of उद्दिष्ट प्रकरणम् added by आशाधर
संभवः स्यादलंकारः प्रमाणत्वं प्रयाति नः । स्यान्मे कदाचिदींद्रत्वं चित्राकर्मगतिर्यतः ॥ १६ ॥
175
References. - See remarks on No. 152.
कुवलयानन्दकारिका with टीका by आशाधर ( अलंकारदीपिका )
No. 154
Size.-- 1o‡ in. by 4 in.
Extent.-- 29 leaves; 17 lines to a page; 47 to 48 letters to a line,
Kuvalayānandakārikā with tika by Asadhara
( Alarikāradipika )
35.
A. 1882-83.