Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
131. ]
A-Alamkara
145
काव्यार्थगुंफ
Kāvyārthagumpha No. 131
526
1884-87 Size.-71 in. by 41 in. Extent.-- 12 leaves; Io lines to a page ; 33 letters to a line. . Description.- Country paper; very old, thin and worn out; Deva
nāgari characters ; hand-writing clear and legible; colophon
and some other lines marked out with red pigment. Age.-- Samvat I775. Author.-- Hariprasāda Mathura, Son of Gangeśa. Begins
“॥श्रीगणेशाय नमः॥ लोकोत्तराह्लादकार्थविशिष्टः शब्दः काव्यं तस्य चालादकीर्त्यायनेकप्रयोजनघतो देवताप्रसादाद्युत्पत्यभ्यासाभ्यां बा(वा.)घटनानुकूलशब्दार्थोपस्थितिरेव कारणं काव्यं श्रुतमर्थो नावगत इत्यादौ शब्द एव लोकप्रतीतिपर्यवसानात् स
चादौ विविधः वाचको लाक्षणिको व्यंजकश्च etc." Ends--
"इति अलंकाराः इत्थं चादुष्टं गुणवत्सालंकारं काव्यं परमपुरुषार्थसमर्थक इति सर्व शिवं ।
प्राचां मतानुरोधेन बालव्युत्पत्तिहेतवे । काव्यगुंफः कृतोनेन प्रीयतां हरवल्लभा ॥१॥ यःशब्दरचनाभंगो यश्चार्थगुणावप्लवः ।
नावमान्यो हि बालानां वाक्यं कर्णरसायनं ॥२॥ इति श्री श्रीमद्गेशतनयहरिप्रसादमाथुरनिर्मितः परिसमाप्तोयं काव्यार्थगुंफः ॥श्रीरस्तु॥
संवत् १७७५ माघशुक्लपौणिमायां शनौ । References.- I Aufrecht refers only to this Ms. ii, 20", Rgb. 526.
2 S. K. De in this Sanskrit Poetics, Vol. I, p. 323, makes the following remarks about this Ms.-"A Ms. of this work bears the date 1775 which is possibly the date also of its composition............ The author was the son of Mathura Misra Gaigesa."
19 [ A. S. N.]