Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
104.]
A-Alarmkara
III
33.
काव्यप्रकाश with
Kāvyaprakāśa with टीका (सङ्केत)
tika ( Sanketa) No. 104
1816-18. Size.— 124 in. by 44 in. Extent.- I04 leaves; II lines to a page ; 48 letters to a line. Description.-- Modern paper with water lines ; Devanāgari charac
ters; hand-writing, small and legible; text written in the middle of folios; certain letters and lines, are marked out with red pigment; the Ms is not complete; the colophon of IX Ullāsa appears on folios 86 and the Xth Ullāsa is con
tinued to the last folio 104. Age.- The Ms is a modern copy. Author.- Manikya Candra. Begins, -
श्रीगणेशाय नमः ॥ श्रीमद्रविकुलमार्तडाय रघुप्रकांडाय नमः ॥ सर्वज्ञवदनांभोजविलासकलहंसिका । विशुद्धपक्षद्वितयां देवीं वाचमुपास्महे ॥१॥ नानाग्रंथचतुष्पथेषु निभृती भूयोच्चयं कुर्वता ।। प्राप्रैरर्थकणैः कियद्भिरभितः प्रज्ञार्द्धशून्यात्मना । सर्वालंकृतिभालभूषणमणौ काव्यप्रकाशे मया ।' वैधेयेन विधीयते कथमहो संकेतकृत्साहसं ॥२॥ न प्राग्ग्रंथकृतां यशोधिगतये नापिज्ञताख्यातये ।। स्फूर्जब्दधिजुषां न चापि विदुषां सत्प्रीतिविस्फीतये ॥ प्रक्रांतोयमुपक्रमः खलु मया किं त_गर्यक्रम ।
स्वस्यानुस्मृप्तये जडोपकृतये चेतो विनोदाय च ॥३॥ समुचितेति । etc.
Ends.-- folio 104
“अत्र विभव इत्यादि निषेध्याः शब्दाः श्लेषसंपर्कस्यातीव चारुत्वं । यथा यतिषु दंडग्रहः करपीडाविवाहे चित्रे वर्णसंकर इत्यादि.॥ ॥छ।" Colophon on folio.86 --