Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
126
Alankara, Sangita and Natya
[116.
uniform ; borders ruled with two double lines; red pigment used for marking out certain lines and letters throughout the Ms; square blank spaces left in the centre of folios; the tippaņa is written all round the text in the
margins. Age.- Samvat 1670. Author of the Text.- Mammata;
,, of the Tippana not mentioned. Begins--
“॥ ६॥ ॥ श्रीभारत्यै नमः॥
॥ग्रंथारंभे विध्नविघाताय etc." Ends--
" विनिर्मिता संघटनेवहेतुः ॥
॥ इति श्रीकाव्यप्रकाशे अर्थालंकारनिर्णयो नाम दशम उल्लासः संपूर्णः॥ श्रीपूज्यराज्य श्रीजिनकुशलसारिणां चरणकमलेभ्यो नमः ॥संवत् १६७० वर्षे चैत्रवदि ३दिने बृहस्पतिवासरे श्रीखरतगच्छे श्रीजिनहर्षसूरींद्राणां पट्टे श्रीमद्वाचनाचार्य श्रीहेमनिधानगणिमणीनां पट्टे वाचक श्रीमन्मेदऋषि गणिमणीनां पट्टे श्रीमहत्पाठकप्रवर श्रीमन्मानकर्त गणिमणीनां शिष्यपंडित देवकलशमुनितदनुजद्वितीयशिष्य पंडित सुमतिकलमुनिभिलिखितोऽयं ग्रंथः काव्यप्रकाशः सद्विनेयपंडितविनयसागरमुनिपठनार्थम् ॥श्रीर्भवतु ॥ लक्ष्मीर्भवताच्चिरं ।। सुभं भवतु ॥६॥श्रीः॥ श्रीपातिसाहिराजधानीनगरश्रीमत्यवनपुरनगरोत्तमतद्देशरीत्या १६७१ वर्षे चैत्रादि शदने ॥१॥
The following colophon of the Tippaņa appears in ihe margin:
इति काव्यप्रकाशविवृतौ दशमउल्लासः ॥ संवत् १६७६ वर्षे कार्तिक सुदिः......दिने । पं. विनयसागरसुनिभिल्लिखिता । पठितोपि भिश्र......"
In the left margin at the top.--
काव्यप्रकाशो ग्रंथः श्री दिल्लीनगरे दिक्षीत भट्टाचार्य श्रीमत्कौण्डिव्य
समीपे ॥ शुभंभवतु ॥श्रीरस्तु॥ References.- Aufrecht mentions this Ms. only iii, 220.