Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
138 Alarkara, Samgita and Natya
[125. .Comm. इति उक्तेन प्रकारेण उत्कर्षोऽतिशयः साधु शोभनं लक्ष्यते प्रतीयते व अस्मि
वाक्ये कस्य त्यागस्य उत्कर्ष प्रदर्य अन्यत्राप्येवमेव ज्ञातव्यमित्याह
अनेनैव पथेति ॥ एतेनैव उपायेन अन्यच्च इतरदापि समानमिति तुल्यं वीर्यधैर्यादिन्यायमिति युक्तिः समानस्तुल्यो न्यायः यस्य वीर्याद्युत्कर्षस्योति विग्रहः
ऊह्यतामिति तय॑ताम् । etc. folio. 16 इत्यादण्डिनः कृतौ काव्यादर्श मार्गविभागो नाम प्रथमः परिच्छेदः folio. 17 इति मार्गावभागार्थः परिच्छेदो यथाश्रुतम् ।
व्याख्यातस्तत्र यश्चोक्तस्तत्तद्गृह्णन्तु साधवः ।।
इति श्रुतानुपालिन्यां काव्यादर्शटीकायां मार्गविभागपरिच्छेदःप्रथमः। folio 162 इति श्रुतानुपालिन्यां द्वितीयः परिच्छेदः Ends.-- folio 219
वश्चितमुदाहरति कुब्जामिति ॥ सुरसुन्दरी प्रतिस्पर्धिनीत्यत्र कुब्जा शब्दोन्यत्र हस्वाभायां दीर्घजिह्वायां योषिति प्रसिद्धः तेन कन्याकुब्जानगरी वश्चते तेन कुब्जांकन्यां कुब्जा नगरीमासवमान इत्ययमर्थोऽपि विवक्षितः ॥ व्युत्क्रान्तमुदाहरति दण्डे चुम्बतीति
1 Aufrecht does not mention this com. on Fletrasf in his Catalogus Catalogorum.
S. K. De, also makes no reference to this com. in his History of Sanskrit Poetics.
काव्यावर्शव्याख्या
Kāvyādarśavyākhyā
110 No. 126
1919-24 Size.- 84 in. by I3 4 in. Extent.-- 65 leaves ; 24 lines to a page ; 25 letters to a line. Description.-Modern paper with water-marks%3 new in appear
ance; Devanāgari characters; hand-writing clear and legible%3; paper ruled; borders ruled in single red lines.
The Ms was transcribed from a Madras Ms in 1920 It contains four परिच्छेद.