Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
114.
A-Alamkara
123
काव्यप्रकाशटीका
Kāvyaprakāśatīkā (सुधासागर)
(Sudbāsāgara )
114. No. 114
1883-84. Size.— 101 in. by 34 in. Extent.— soo leaves ; 7 lines to a page ; 39 letters to a line. Description.- Country paper, very thin, slightly whitish in
appearance; Devanāgari characters; hand-writing, bold, uniform and legible ; the date of composition is Samvat 1779 ( = A. D. 1723) as represented by the chronogram “ग्रह, अश्व, मुनि, भू" in the colophon; the Ms is complete%3; in the latter half of the Ms the folios have not been correctly numbered ; this mistake has been corrected by giving
correct numbers to folios in pencil. Age.- The Ms is not very old. Author.- Bhimasena Diksita. Begins.-.
॥श्रीगणेशाय नमः॥ जाग्रत्रैलोक्यराज्योद्भवविभवपरीरंभसंभावितां हि क्षीरापारकन्याललितकरतलोन्मृष्टपादारविंदम् । कांची श्रीवत्सहारांगदमुकुटलसत्कौस्तुभोद्भासितांग लक्ष्मीकांतं प्रसन्नं हृदयसरसिजान्तास्थितं संस्मरामि ॥१॥ श्रीमच्छांडिल्यवंशेकतविविधमखः कीर्तिमान्दीक्षितोभूत् गंगादासः प्रसिद्धः सुरगुरुसद्दशः कान्यकुब्जाग्रगण्यः तस्माद्वीरेश्वराख्यस्तनय इह महाभाग्यवान्विष्णुभक्तो जातः संकीर्तनीयः सकलवधुजनै भूपतीनां समा(भा)सु ॥२॥ तस्माच्छीमुरलीधरो हि कवितापांडित्यपुण्यावधि. . . . . र्जातस्तस्य सुतौ त्रिलोचनशिवानन्दौरणैस्तत्समौ. शैवे वा पथि वैष्णवे समरसः श्रीमच्छिवानंदतः संजातः किल भीमसन इति सद्विद्याविनोदी कविः॥३॥ शब्दब्रह्मसनातनं न विदितं शाः क्वचित्केनाचत्तहवा हि सरस्वती स्वयमभूत्काश्मीरदेशे पुमान्