Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
Alamkara, Samgita and Natya
[50.
folio 27 इति etc............स्तबकश्चतुर्थः ( पंचमः? ) समाप्तः । ,, 81b इति etc............अर्थसिद्धिप्रतानक्रियास्तबकः ॥
, 92 इति etc............स्तबकः षष्टः । Ends.- folio 96a
तद्गुणाधिकसंयशः। सद्गांभीर्यगुणस्याग्रे समुद्रो गो पदायते । ससन्मानससरोजांतर्गगनं भ्रमरायते ॥६३॥
एवमौचित्त्येन तद्गणाधिकत्वमारोप्यं ॥ इति श्रीजिनदत्तसूरिशिष्यमहाकविपंडितचक्रचूडामणिश्रीमदमरचद्रविरचितायां काव्यकल्पलताकविशिक्षावत्तौ अर्थसिद्धिप्रताने अर्थसमस्यास्तबकः सप्तम समाप्तः । ग्रं० १४५ संपूर्णश्चायमर्थसिद्धिप्रतानश्चर्थः । ग्रं० ११२२
श्रीमद्वायटगच्छवारिधिविधो पादारविंदद्वये । येन श्रीजिनदत्तसूरिसुगुरो शृंगारभंगायितां ॥ स श्वेतांबरमौलिरत्नममरः श्रीवीरतीर्थकरः । प्रह्वात्माकृतकाव्यकल्पलतिकावृत्तिं सतां संमतां । १॥ सिक्तेय मुद्वृत्तैः शास्त्राब्दिभ्यः सारसुधारसैः । काव्यकल्पलताकल्पं तनोतु सुमनोमुदं ॥२॥ काव्यमेव परब्रह्मास्वादसोदरशर्मदं । आलोकं पालयामास कालिदासकवेर्यशः।३। वाल्मीकव्यासयोर्मिविश्वविश्वदिग्मूलकलगा। कल्पांतोलंधिनी कीर्तिः काव्यादेव विज़ुभते । ४॥ काव्यकल्पलतावृत्तो ससूत्रयामनुष्टुभा ।
त्रिसहस्रात्रिंशती च सप्तपंचाशदुत्तराः। ५। सर्वसंख्या ग्रंथाग्रं । ३३५७ । इति समाप्तेयं काव्यकल्पलताकविशिष्या
वृत्तिसमाप्तः ॥ छ । श्रीः॥ छ । References.- I Aufrecht's Catalogus Catalogorum Part 1, page 101*.
Part II, page 196. S. K. De, History of Sanskrit Poetics Vol. I, page 210.
This work is described by Rajendralal Mitra in his Notices of Sanskrit Mss. Vol. VII, No. 2531. The title, however, given by him to the work is Fre n t or कविशिक्षा which appears to be incorrect.