Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
शारदा अन्ध-माला।
रुद्रटेन तु भावालङ्कारो 'द्विधैवोक्तः । रूपकदीपकापन्हुतितुल्ययोगितादावुपमाद्यलंकारो वाच्योपस्कारकत्वेनोकः । उत्प्रेक्षा तु स्वयमेव प्रतीयमाना कथिता। न्तरमाक्षिपति । यत्त्वत्रान्यैः 'वाच्योऽर्थः स्वसिद्धयेऽर्थान्तरमाक्षिपति इत्युक्तं तदयुक्तमेव । तथात्वे हि निषेध एव पर्यवसितः स्यान्न निषेधाभास इत्याक्षेपालंकार एव न स्यात् । श्रामुखावभासमानो हि निषेध आक्षेपलक्षणम् । न च विधिनिषेधयोर्विरोधात्साध्यसाधनभावो युकः। व्याजस्तुतियथा
इहिणं पहुणे पहुणे पहुत्तणं किं चिरंतनपहूण। गुणदोसा दोसगुणा एहिं का गहु का तेहिं ॥'*
अत्र चिरन्तनानां निन्दा वाच्या सती स्वयमनुपपद्यमाना स्तुतावात्मानमर्पयति । तद्तत्वेन वस्तुदर्शिताया निन्दाया असंभवात् । एवमद्यतनानामपि स्तुतिर्निन्दायामात्मानमर्पयति । तस्या अपि विपरीततया तद्गतत्वेनासंभवात् ।
(१) गुणीभूतागुणीभूतवस्तुविषयत्वेनेत्यर्थः । यदाह-'यस्य विकारः प्रभवनप्रतिवद्धन हेतुना येन ।
गमयति तदभिप्रायं तत्प्रतिबद्धं च भावोऽसौ ॥' निदर्शनम्-"ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् ।
पश्यन्त्या भवति मुहुनितरां मलिना मुखच्छाया ॥" अभिधेयमभिदधानं तदेव तदसदशसकलगुणदोषम् ।
अर्थान्तरमवगमयति यद्वाक्यं सेोऽपरो भावः ॥ निदर्शनमाह-एकाकिनी यदबला तरुणी तथाह
___मस्मद्गृहे गृहपतिः स गतो विदेशम् । , कं याचसे तदिह वासमियं पराकी
श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थ ॥ इति । ... ... (२) इदानीमलंकारस्थापि प्रतीयमानस्य वाच्योपस्कारकत्वं प्रतिप्रादयति-रूपकैत्यादिना । तत्र रूपकं यथा
*अधुना प्रभवः प्रभवः प्रभुत्वं किं चिरन्वनप्रभूणाम् । गुणदोषा दोषगुणा एभिः कृता न खलु कृता तैः ॥ छाया ॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134