Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 57
________________ अलङ्कार सर्वस्वम् । 'चूडामणिपदे धत्ते या देवं रविमागतम् । सतां कार्यातिथेयीति बोधयन्गृहमेधिनः ॥ बोधयन्निति णिचस्तत्समर्थाचरणे प्रयोगात्संभवति वस्तुसं बन्धः । श्रसंभवद्वस्तुसंबन्धा यथा69 'श्रव्यात्स वा यस्य निसर्गवक्रः स्पृशत्यधिज्यस्मरचापलीलाम् । जटापिनद्धोरगराजरत्नमरीचिलीढेोभय कोटिरिन्दुः ॥ ' अत्र स्मरचापसंबन्धिन्या लीलाया वस्त्वन्तरभूतेनेन्दुना स्पर्शनमसंभवल्लीलासशीं लीलामवगमयतीत्यदूरविप्रकर्षात्प्रतिबिम्बकल्पनमुक्तम् । एषापि पदार्थवाक्यार्थवृत्तिभेदाद् द्विविधा | पदार्थवृत्तिः समनन्तरमुदाहृता । वाक्यार्थवृत्तिर्यथा त्वत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधेाः ॥' "केचित्तु दृष्टान्तालंकारो ऽयमित्याहुस्तदसत् । निरपेक्षयोर्वाक्यार्थयोर्हि बिम्बप्रतिबिम्बभावो दृष्टान्तः । यत्र च प्रकृते वाक्यार्थे वाक्यार्थान्तरमारोप्यते सामानाधिकरण्येन तत्र संबन्धानुपपत्तिमूला निदशनैव युक्ता, न दृष्टान्तः । एवं च 'शुद्धान्तदुर्लभमिदं वपुराश्रमवासिना यदि जनस्य । दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥ १ (१) अत्र स्मरचापलीला स्मरचापस्य धर्मः । श्रतोऽपरवस्तुत्वाचन्द्रे असम्भवन्ती सा तल्लीलासदृशलीलां बोधयति । अत्र लीलेत्येकस्यैव पदार्थस्य सम्बन्धोऽन्यत्र कथितः, अत इयं पदार्थवृत्तिः । पूर्वार्धगतवाक्यार्थस्योत्तरार्धगतवाक्यार्थस्य च (२) श्रंत्र सम्बन्धः कथितः । अथ चात्र वाक्यार्थयोरभेदसम्बन्धोऽसम्भवसादृश्यप्रतीतिं कारयति । (३) श्रीमम्मटादयः ।

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134