Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
श्रलङ्कार सर्वस्वम् ।
गुरुपदार्थसन्निधानाख्ये हेतौ सत्यपि तद्रूपस्योत्कृष्ट गुणस्थाननुहरणं न्यूनगुणेनाननुवर्तनं भवति सेोऽतद्गुणः । तस्योत्कृष्ट गुणस्यास्मिन्गुणा न सन्तीति । यद्वा तस्याप्रकृतस्य रूपाननुहारः सत्यनुहरण हेतावतद्वगुणः । तस्याप्रकृतस्य गुणा नास्मिन्सन्तीति कृत्वा । क्रमेण
यथा
६
(१) 'धवल सि जइ वि सुन्दर तह वि तुए मम्भ रजिनं हिश्रश्रम् । भरिए विहिए सुहा लिहितो ण रत्तो सि ॥ 'गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः । राजहंस ? तव सैव शुभ्रता चीयते न च न चापचीयते ॥
पूर्वत्रातिरक्त हृदयसंपर्कान्नायकस्य धवलशब्दवाच्यस्य प्राप्तमपि रक्तत्वं न निष्पन्नमित्यतद्गुणः । उत्तरत्राप्रकृतस्य गाङ्गयामुनजलस्य संपर्केऽपि न तथा रूपत्वमित्ययमप्यत दूगुण एव । धवलेोऽसीति त्वतद्गुण एव ।
कार्यकारणभावस्य चात्राविवक्षणान्न विषमालंकारावकाशः ।
उत्तरात्प्रइनोन्नयन मसकृदसम्भाव्यमुत्तरं चोत्तरम् ।
यत्रानुपनिबध्यमानोऽपि प्रश्न उपनिबध्यमानादुत्तरादुन्नीयते तदेकमुत्तरम् । न चेदमनुमानम् । पक्षधर्मतादेरनिर्देशात् । यत्र च प्रश्नपूर्वकम संभावनीयमुत्तरं तच्च न सकृत् तावन्मात्रेण चारुत्वाप्रतीतेः । अतश्वासकृन्निबन्धे द्वितीयमुत्तरम् ।
न चेदं परिसंख्या । व्यवच्छेद्यव्यवच्छेदक परत्वाभावात् । क्रमेण
यथा
(१) सि यद्यपि सुन्दर ! तथापि त्वया मम रञ्जितं हृदयम् । रागभरितेऽपि हृदये सुभग ! निहितो नरक्तोऽसि ॥"
श्रोत्तरार्ध प्रस्तुतेन गायकेन निवेदनीयवृत्तान्ततया प्रकृतस्य हृदयस्य गुणाननुहरणादत दुगुणेोऽलङ्कारः । गाङ्गमित्यादा प्रस्तुतेन हंसनाप्रस्तुत गुणाननुहणाद्भेदः ।
(२) प्रतिवचनश्रवणादेव यत्र प्रश्नः कल्प्यते तदेकमुत्तरम् । प्रश्नानन्तरं चेदसकृद्विचित्रमुत्तरं स्यात्तदा द्वितीयमुत्तरमिति भावः ।

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134