Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 109
________________ अलङ्कारसर्वस्वम्। • अत्र स्वेदबिन्दुकृतकुङ्कमभेदरूपेणकारेण संलतितं पुरुषायितं पाणौ पुरुषोचितखड्गधारालिखनेन प्रकाशितम् ।। उद्भिनविस्तुनिगृहनं व्याजोक्तिः । यत्र निगढं वस्तु कुतश्चिन्निमित्तादुद्भिन्न प्रकटतां प्राप्तं सहस्त्वन्तरप्रक्षेपेण निगृह्यते अपलप्यते सा वस्त्वन्तरप्रक्षेपरूपस्य व्या. जस्य वचनाद्व्याजोक्तिः । यथा(१) शैलेन्द्रप्रतिपाद्यमानगिारजाहस्तोपगूढोल्लस द्रोमाञ्चादिविसंस्थुलाखिलविधिव्यासंगभङ्गाकुलः । हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं शैलान्तःपुरमातृमण्डलगणैर्दृष्टोऽवताद्वः शिवः ॥" अत्र रोमाञ्चादिनोद्भिन्नो रतिभावः शैत्यप्रक्षेपणेनापलपितः । यद्यप्यपहनुतोऽपि सस्मितत्वख्यापनेन पुनरप्युद्भिन्नत्वेन प्रकाशितः। तथाप्यपलापमात्रचिन्तयास्यालंकारस्योल्लेखः । नन्वपहनुतिग्रन्ये 'यथा सादृश्याय योऽपह्नवः सापह नुतिः, तथापह्नवायापि यत्सादृश्यं लाप्यपहनुतिः' इति स्थापितम् । व्याजोक्तौ चोत्तरः प्रकारो विद्यते । तत्कथमियमलंकारान्तरेण कथ्यते । सत्यम् । उद्भटसिद्धान्ताश्रयणेन तत्रोक्तम् । न हि तन्मते व्याजोक्त्याख्यमलंकरणमस्ति । इह तु तस्य संभवाव्यतिरिक्तापहनुतिरिति पृथगयमलंकारो निर्दिष्टः। अन्यथोक्तस्थ वाक्यस्य काकुश्लेषाभ्यामन्यथा योजनं वक्रोक्तिः। उक्तिव्यपदेशसाम्यावयाजोक्त्यनन्तरमस्या लक्षणम् । यद्वाक्यं केनचिदन्यथाभिप्रायेणेाक्तंसदपरेण वक्त्रा काकुप्रयोगेण श्लेषप्रयोगेण वान्य थान्यार्थघटनया योज्यते, तदुक्तिः सा वक्रोक्तिः । काकुप्रयोगेण यथा(२) 'गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् । (१) अत्र शृङ्गारानुभावत्वेनाभिव्यक्तयोः कम्परोमाञ्चयोः हिमवत्कर स्पर्शनिमित्तकत्वेन गोपनाद्वयाजोक्तिः। (२) अत्र गुरुपराधीनतया दूरतरं देशं गन्तुमुघतोऽयं मे कान्तः, ललितवसन्तसमये नागमिष्यतीति नायिकयोक्तं वाक्यं, तस्याः सखी, काक्वा, न एष्यति अपितु एण्यत्येवेत्यन्यथा योजयतीति काकुवक्रोक्तिः।

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134