Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
१०४
अलङ्कार सर्वस्वम् |
लंकारा युगपल्लक्षिताः । तत्र विभावानुभावव्यभिचारिभिः प्रकाशितो रत्यादिश्चित्तवृत्तिविशेषेो रसः । भावो विभावानुभावाभ्यां सूचितेो निर्वेदादित्रयस्त्रिंशद्भेदः । देवादिविषयश्च रत्यादिर्भावः ।
तदाभासेो रसाभासेा भावाभासश्च । श्राभासत्वमविषयप्रवृत्त्यानौचित्यात् । तत्प्रशम उक्तप्रकाराभ्यां निवर्तमानत्वेन प्रशाम्यदवस्था । तत्रापि रसस्य परं विश्रान्तिरूपत्वात्सा न संभवति इति परिशिष्टभेदविषयेोऽयं द्रष्टव्यः । एषामुपनिबन्धे क्रमेण रसवदादयोऽलंकाराः । रसो विद्यते यत्र निबन्धने व्यापारात्मनि तद्रसवत् । प्रियतरं प्रेयो निबन्धनमेव । एवमूर्जो बलं विद्यते यत्र तदपि निबन्धनमेव । अनौचित्यप्रवृत्तत्वादत्र बलयेोगः । समाहितं परिहारः । स च प्रकृतत्वादुक्तभेदविषयः प्रशमापरपर्यायः । तंत्र यस्मिन्दर्शने वाक्यार्थीभूता रसादयो रसवदाद्यलंकाराः, तत्राङ्गभूतरसादिविषये द्वितीये उदात्तालंकारः । यन्मते त्वङ्गभूतरसादिविषये रसवदाद्यलंकाराः, अन्यत्र रसादिध्वनिना व्याप्तत्वात्तत्र द्वितीयेोदात्तालंकारस्य विषयो नावशिष्यते । तद्विषयस्य रसवदादिना व्याप्तत्वात् । तत्र रसवत उदाहरणम्
'किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश्चिराद्दर्शनं
केयं निष्करुण ? प्रवासरुचिता केनासि दूरीकृतः । स्वप्नान्तेष्विति ते वदन्प्रियतमव्यासक्तकण्ठग्रहो
बुध्वा रोदिति रिक्त बाहुवलयस्तारं रिपुस्त्रीजनः ॥" एतन्मतद्वयेऽप्युदाहरणम् । तत्र वाक्यार्थी भूतोऽत्र करुणो रसः । श्रङ्गभूतस्तु विप्रलम्भशृङ्गारः । एवं रसान्तरेष्वप्युदाहार्यम् । प्रेयोऽलंकारादौ विशेषमनपेच्यादाह्रियते । प्रेयालंकारो यथा 'गाढा लिङ्गनवामनीकृत कुचोद्भिन्नरोमोद्रमा सान्द्रस्वेदरसातिरेक विगलच्छ्रीमन्नितम्बाम्बरा । मामा मानद माति मामलमिति क्षामाक्षरोल्लापिनी
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥ ar नायिकायां हर्षाख्यो व्यभिचारिभावः । यथा वा
'त्वद्वक्त्रामृतपान दुर्ललितया दृष्टया क्व विश्रम्यतां त्वद्वाक्यश्रवणाभियेोगपरयोः श्राव्यं कुतः कर्णयेाः । एभिस्तत्परिरम्भनिर्भरतरैरङ्गः कथं स्थीयतां कष्टं तद्विरहेण संप्रति वयं कृच्छ्रामवस्थां गताः ॥'
-

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134