Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
शारदा-ग्रन्थ-माला।
१०५
अत्र चिन्ताख्यो व्यभिचारिभावः। एष एव च भावालंकारः । भावस्य चात्र स्थितिरूपतया वर्णनम् । शान्त्युदयावस्थे तु वक्ष्येते। ऊर्जस्वी यथा'दूराकर्षणमोहमन्त्र इव मे तन्नानि याते श्रुति
चेतः कालकलामपि प्रकुरुते नावस्थितियां विना। एतैराकुलितस्य विक्षततरैरङ्गैरनङ्गातुरैः
संपद्येत कदा तदाप्तिसुखमित्येतन वेमि स्फुटम् ॥" अत्र रावणस्याभिलाषको विप्रलम्भशृङ्गारः । औत्सुक्यं च व्यभिचारिभावः । अनौचित्येन प्रवृत्तौ समाहितं यथा'अक्षणाः स्फुटाश्रुकलुषोऽरुणिमा निलीनः
शान्तं च सार्धमधरस्फुरणं भ्रुकुट्या । भावान्तरस्य तव चण्डि ? गतोऽपि रोषो
नोगाढवासनतया प्रसरं ददाति ॥' अत्र कोपस्य प्रशमः। एवमन्यत्राप्युदाहार्यम् । भावोदयो भावसंधिर्भावशबलताश्चैते पृथगलंकाराः।
भावस्योक्तरूपस्योदय उद्गमावस्था, संधिः द्वयाविरुद्धयोः स्पर्धित्वेनोपनिबन्धः, शबलता च बहूनां पूर्वपूर्वोपमर्दैन निबन्धः। एते च पृथग्रसवदादिभ्यो भिन्नालंकाराः।
एतत्प्रतिपादनं चौद्भटादिभिरेषां पृथगलंकारत्वेन निर्दिष्टत्वात् । अथ च संसृष्टिसंकरवैलक्षण्येनैते च सर्वालंकाराः पृथक्केवलत्वेन, अलंकारा इति सर्वालंकारशेषत्वेनोक्तम् । संसृष्टिसंकरयोर्हि संपृक्ततया सिद्धानामलंकाराणां स्थितिस्तद्वैलक्षण्यप्रतिपादनमेतत् । तत्र भावो. दयो यथा
'एकस्मिन्छयने विपक्षरमणीनाममहे मुग्धया
सद्यः कोपपरिग्रहग्लपितया चाटूनि कुर्वन्नपि । आवेगादवधीरितः प्रियतमस्तूष्णी स्थितस्तत्क्षणान्माभूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनीक्षितः॥" अत्रौत्सुक्यस्योदयः। भावसंधिर्यथा'वामेन नारीनयनाश्रुधारां कृपाणधारामथ दक्षिणेन । उत्पँसयन्नेकतरः करेण कर्तव्यमूढः सुभटो बभूव ।'

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134