Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 60
________________ शारदा-ग्रन्थ-माला । तदन्यथारूपा यथा— 'कुमुदवनैः सह संप्रति विघटन्ते चक्रवाकमिथुनानि । अत्र विघटनं संबन्धिभेदाद्भिन्नं न तु श्लिष्टम् । एतद्विशेषणपरिहारेण सहोक्तिमात्रं नालंकारः । यथा - 'श्रनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु' इत्यादी । तान्येव कर्तृसाहित्ये उदाहरणानि । कर्मसाहित्ये यथा 'जना मृत्युना सार्धं यस्याजैौ तारकामये । चक्रे चक्राभिधानेन प्रेष्येणाप्तमनारथः ॥ ४६ करोतिक्रियापेक्षया द्युजनस्य मृत्योश्च कर्मत्वम् । एषा च मालयापि भवन्ती दृश्यते । यथा 'उत्क्षिप्तं सह कौशिकस्य पुलकैः सार्धं मुखैर्नामितं भूपानां जनकस्य संशयधिया साकं समास्फालितम् । वैदेह्या मनसा समं च सहसाकृष्टं ततो भार्गवप्रौढाहंकृतिकन्द लेन च समं तद्भग्नमैशं धनुः ॥ सहोक्तिप्रतिभटभूतां विनोक्तिं लक्षयति विना कंचिदन्यस्य सदसत्त्वाभावो विनोक्तिः ' । सत्त्वस्य शोभनत्वस्य भावः शोभनत्वम् । एवमसत्त्वस्याशोभनत्वस्य भावोऽशोभनत्वम् । ते द्वे यत्र कस्यचिदसंनिधानान्निबध्येते सा द्विधा विनोक्तिः । श्रत्र च शोभनत्वाशोभनत्वसत्तायामेव वक्तव्यायामसत्तामुखेनाभिधानमन्यनिवृत्तिप्रयुक्ता तन्निवृत्तिरिति ख्यापनार्थम् । एवं च तदन्यनिवृत्तौ विधिरेव प्रकाशितो भवति । श्राद्या यथा 'विनयेन विना का श्रीः का निशा शशिना विना । रहिता सत्कवित्वेन कीदृशी वाग्विदग्धता ॥' (१) कस्यचिद्वस्तुनः केनचिद्विनेोक्तौ विनोत्यलङ्कारः । अयं विनोत्यलङ्कारः सहोत्यलङ्कारस्य प्रतिभटभूतः । G

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134