Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
शारदा-ग्रन्थ-माला।
-
इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं
चिन्तारत्नमहो वृथैव किममी सृष्टाः कुलक्ष्माभृतः॥" अत्र लावण्याकःप्रभृतीनामिन्द्वादिभिः क्रमसंबन्धस्याव्यवहितत्वेन प्रतीतेः शाब्दं यथासंख्यम् । द्वितीयस्य यथा
'कजलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं वः ।
जलनिधिगिरिकमलस्था हरिहरकमलासना ददतु ॥" अत्र कजलादीनां सुपर्णादिभिः संबद्धानां जलनिध्यादिभिः सह संबन्धे हरिप्रभृतिभिः संबन्धः श्रुत्या समुदायनिष्ठः प्रतीयते । अर्थानु. गमानुसारेण त्ववयवानां क्रमसंबन्धावगतरित्यार्थं यथासंख्यम् ।
एकमन कस्मिन्ननेकमेकस्मिन्वा क्रमेण पर्यायः । क्रमप्रस्तावादिदमुच्यते । एकमाधेयमनेकस्मिन्नाधारे यत्तिष्ठति स एकः पर्यायः । नन्वेकमनेकगोचरमिति प्राक्तनेन लक्षणेन विशेषालंकारोऽत्रोक्तः । तत्किमर्थमिदमुन्यते इत्याशयोक्तम्-क्रमेणेति । इह च क्रमोपादानादात्तत्र योगपद्यप्रतीतिः। तेनास्य ततो विविक्तविषयत्वम् । तथा
एकस्मिन्नाधारेऽनेकमाधेयं यत्स द्वितीयः पर्यायः ।
नन्वत्र समुच्चयालंकारो वक्ष्यते इत्येतदर्थं क्रमेणेति योज्यम् । अत एव 'गुणक्रियायोगपद्यं समुच्चयः' इति समुच्चयलक्षणे योगपद्यग्रहणम् । अत एव क्रमाश्रयणात्पर्याय इत्यन्वर्थमभिधानम् ।
विनिमयाभावात्परिवृत्तिवैलक्षण्यम् । तस्यां हि विनिमयो लक्षणत्वेन वक्ष्यते । तत्रानेकोऽसंहनरूपः संहतरूपश्चेति द्विविधः । तच द्वैविध्यमाधाराधेयगतमिति चत्वारोऽस्य भेदाः । क्रमेणदाहरणानि
'नन्वाश्रयस्थितिरियं किल कालकूट ?
. केनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्रागणवस्य हृदये वृषलक्ष्मणोऽथ
__कण्ठेऽधुना वससि वाचि पुनः खलानाम् ॥' 'विसृष्टरागादधरानिवर्तितः स्तनाङ्गरागारुणिताच कन्दुकात् । कुशाङ्करादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयो तया करः ॥'

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134