Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
अलङ्कारसवस्वम् ।
दण्डापूपिकयाथान्तरापननमर्थापत्तिः । दण्डापूपयोर्भावो दण्डापूपिका । 'द्वन्द्वमनोज्ञादिभ्यश्च' इति कुञ् । पृषोदरादित्वाञ्च वृद्ध्यभावः । यथा-अहमहमिकेत्यादाविति केचित् । अन्ये तु दण्डपूपौ विद्यते यस्यां नीती सा दण्डापूपिका नीतेः । एवमहं शक्तोऽहं शक्तोऽस्यामिति अहमहमिकेति वन्मत्वर्थीबष्टनिन्याहुः। अपरे दण्डापूपाविव दण्डापूपिकेति “इवे प्रतिकृती" इति कनं वर्णयन्ति । अत्र हि मूषककर्तृकेण दण्डभक्षणेन तत्सहभाव्यपूपभक्षणमात्सिद्धम् । एवं न्यायो दण्डापूपिकाशब्देनोच्यते । ततश्च यथा दण्डभक्षणादपूपभक्षणमायातं तद्वत्कस्यचिदर्थस्य निष्पत्तौ सामर्थ्यात्समानन्यायत्वलक्षणाद्यदर्थान्तरमापतति सार्थापत्तिः ।
न चेदमनुमानम्। समानन्यायस्य संबन्धरूपत्वाभावात् । असंबन्धे चानुमानानुत्थानम् । अर्थापत्तिश्च वाक्यविदां न्याय इति तन्नयेनेह भिधानम् । इयं च द्विधा । प्राकरणिकादप्राकरणिकस्यार्थापतनमेकः प्रकारः । अप्राकरणिकात्याकरणिकस्यार्थापतनं द्वितीयः प्रकारः।
आयो यथा'पशुपतिरपि तान्यहानि कृच्छादगमयदद्रिसुतासमागमोत्कः । कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः ॥'
अत्र विभुवृत्तान्तः प्राकरणिको लोकवृत्तान्तमप्राकरणिकमर्थादातिपति। द्वितीयो यथा
"धृतधनुषि बाहुशालिनि शैला न नमन्ति यत्तदाश्चर्यम् । रिपुसंक्षकेषु गणना कैव वराकेषु काकेषु ।' अत्र शैलवृत्तान्तोऽप्रामाणिको रिपुवृत्तान्तं प्राकरणिकमर्थादाचिपति । क्वचिन्यायसाम्ये निमित्तं श्लेषेण गम्यते
'अलंकारः शङ्काकरनरकपालं परिकरो विशीर्णाङ्को भृङ्गी वसु च वृष एका बहुवयाः ।

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134