________________
अलङ्कारसवस्वम् ।
दण्डापूपिकयाथान्तरापननमर्थापत्तिः । दण्डापूपयोर्भावो दण्डापूपिका । 'द्वन्द्वमनोज्ञादिभ्यश्च' इति कुञ् । पृषोदरादित्वाञ्च वृद्ध्यभावः । यथा-अहमहमिकेत्यादाविति केचित् । अन्ये तु दण्डपूपौ विद्यते यस्यां नीती सा दण्डापूपिका नीतेः । एवमहं शक्तोऽहं शक्तोऽस्यामिति अहमहमिकेति वन्मत्वर्थीबष्टनिन्याहुः। अपरे दण्डापूपाविव दण्डापूपिकेति “इवे प्रतिकृती" इति कनं वर्णयन्ति । अत्र हि मूषककर्तृकेण दण्डभक्षणेन तत्सहभाव्यपूपभक्षणमात्सिद्धम् । एवं न्यायो दण्डापूपिकाशब्देनोच्यते । ततश्च यथा दण्डभक्षणादपूपभक्षणमायातं तद्वत्कस्यचिदर्थस्य निष्पत्तौ सामर्थ्यात्समानन्यायत्वलक्षणाद्यदर्थान्तरमापतति सार्थापत्तिः ।
न चेदमनुमानम्। समानन्यायस्य संबन्धरूपत्वाभावात् । असंबन्धे चानुमानानुत्थानम् । अर्थापत्तिश्च वाक्यविदां न्याय इति तन्नयेनेह भिधानम् । इयं च द्विधा । प्राकरणिकादप्राकरणिकस्यार्थापतनमेकः प्रकारः । अप्राकरणिकात्याकरणिकस्यार्थापतनं द्वितीयः प्रकारः।
आयो यथा'पशुपतिरपि तान्यहानि कृच्छादगमयदद्रिसुतासमागमोत्कः । कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः ॥'
अत्र विभुवृत्तान्तः प्राकरणिको लोकवृत्तान्तमप्राकरणिकमर्थादातिपति। द्वितीयो यथा
"धृतधनुषि बाहुशालिनि शैला न नमन्ति यत्तदाश्चर्यम् । रिपुसंक्षकेषु गणना कैव वराकेषु काकेषु ।' अत्र शैलवृत्तान्तोऽप्रामाणिको रिपुवृत्तान्तं प्राकरणिकमर्थादाचिपति । क्वचिन्यायसाम्ये निमित्तं श्लेषेण गम्यते
'अलंकारः शङ्काकरनरकपालं परिकरो विशीर्णाङ्को भृङ्गी वसु च वृष एका बहुवयाः ।