________________
शारदा-ग्रन्थ-माला ।
अत्राद्येऽधें समपरिवृत्तिः । द्वितीयार्थे न्यूनपरिवृतिः । एकस्यानेकत्र प्राप्तावेकत्र नियमनं परिसंख्या ।
एकानेकप्रस्तावादिह वचनम् । एकं वस्तु यदानेकत्र युगपत्संभाव्यते तदा तस्यैकत्रासंभाव्ये द्वितीयपरिहारेण नियमनं परिसंख्या । कस्यचित्परिवर्जनेन कुत्रचित्संख्या वर्णनीयत्वेन गणनं परिसंख्या । सा चैषा प्रश्नपूर्विका तदन्यथा चेतिप्रथमं द्विधा । प्रत्येकं च वर्जनीयः स्वेऽस्य शाब्दत्वार्थत्वाभ्यां द्वैविध्यमिति चतुः प्रभेदाः । क्रमेण यथाकिं भूषणं सुदृढमत्र यशेो न रत्नं
किं कार्यमार्यचरितं सुकृतं न दोषः । किं चक्षुरप्रतिहतं धिषणा न नेत्रं
जानाति कस्त्वदपरः सदसद्विवेकम् ॥' 'किमासेव्यं पुंसां सविधमनवद्यं घुसरितः
किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः । किमाराध्यं पुण्यं किमभिलषणीयं च करुणा
यदासक्त्या चेतो निरवधि विमुक्त्यै प्रभवति ॥ 'भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे । चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् ॥' 'कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नेत्रयोर्वसति ॥
29
श्रत्र चालैौकिकं वस्तु गृह्यमाणं वस्त्वन्तरव्यवच्छेदे पर्यवस्यतीति व्यवच्छेद्यं वस्त्वन्तरं शाब्दमार्थञ्चेति नियमाभावः । श्रलौकिकत्वाभिप्रायेणैव क्वचित्प्रश्नपूर्वकं ग्रहणम् । यथा
'विलङ्घयन्ति श्रुतिवर्त्म यस्यां लीलावतीनां नयनात्पलानि । बिभर्ति यस्यामपि वक्रमाणमेको महाकालजटार्धचन्द्रः ॥
यथा - 'चित्रकर्मसु वर्णसंकरो यतिषु दण्डग्रहणानि इत्यादि श्लेष संपृक्तत्वमस्या अत्यन्तचारुत्वनिबन्धनम् । श्रत्र च नियमपरिसंख्ययेोर्वाक्यवित्प्रसिद्धं लक्षणं नादरणीयमिति ख्यापनाय नियमनं परिसंख्येति सामानाधिकरण्येनेोक्तिः । श्रत एव पाक्षिक्यपि प्राप्तिरत्र स्वीक्रियत इति युगपत्संभावनं प्रायिकम् ।