SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ अलङ्कारसर्वस्वम् । 'निशासु भावत्कलनूपुराणां यः संचरोऽभूदभिसारिकाणाम् । नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः ॥' 'यत्रैव मुग्धेति कृशोदरीति प्रियेति कान्तेति महोत्सवोऽभूत् । तत्रैव देवाद्वदने मदीये पत्नीति भार्येति गिरश्चरन्ति ।' अत्र कालकूटमेकमनेकस्मिन्नसंहते श्राश्रये क्रमेण स्थितिमनिबद्धम् । करश्चैकोऽनेकस्मिन्संहते क्रमवान् । अधरकन्दुकयोर्निवृत्त्युपादानतया संहतत्वेन स्थितत्वात् । अभिसारिकाः शिवाश्चानेकखभावा असंहतरूपा एकस्मिन्नाश्रये राजपथे क्रमवर्तिन्यः । वचने चैकस्मिन्नाश्रये मुग्धत्वादिवर्गः पत्नीत्यादिवर्गश्च वर्गत्वादेव संहतरूपो. ऽनेकः क्रमवानुपनिबद्धः। समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः। विनिमयोऽत्र किंचित्त्यक्त्वा कस्यचिदादानम् । समेन तुल्यगुणेन त्यज्यमानेन तादृशस्यैवादानम् । तथाधिकेनोत्कृष्टगुणेन दीयमानेन न्यूनस्य गुणहीनस्य परिग्रहणम् । एवं न्यूनेन हीनगुणेन त्याज्यमानेनाधिकगुणस्योत्कृष्टस्य स्वीकारः। तदेषा त्रिप्रकारा परिवृत्तिः । क्रमप्रतिभाससंभवात्पर्यायानन्तरमस्या लक्षणम् । समपरिवृत्तिर्यथा 'उरो दत्त्वामरारीणां येन युद्धेष्वगृह्यत। हिरण्याक्षवधायेषु यशः साकं जयश्रिया ॥' अनोरोयशसोस्तुल्यगुणत्वम् । अधिकपरिवृत्तिर्यथा'किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् । वद प्रदोषे स्फुटचन्द्रतारके विभावरी यद्यरुणाय कल्पते ॥' अत्रोत्कृष्टगुणैराभरणैन्यूनगुणस्य वल्कलस्य परिवृत्तिः । न्यूनपरिवृत्तिर्यथा'अस्य हि प्रवयसो जटायुषः स्वर्गिणः किमिष शोच्यते बुधैः । येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणज्ज्वलं यशः ॥' अत्र हीनगुणेन कलेवरेणोत्कृष्टगुणस्य यशसो विनिमयः । : 'दत्वा दर्शनमेते मत्प्राणा वरतनु त्वया क्रीताः। कि त्वपहरसि मनो यद्ददासि रणरणकमेतदसत्"
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy