Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
अलङ्कारसर्वस्वम् ।
गुणक्रियायोगपचं समुच्चयः। गुणानां वैमल्यादीनां योगपद्यनावस्थानम्, तथैव च कियाणां समुच्चयोऽलंकारः । विकल्पप्रतिपक्षणास्य स्थितिः । क्रमेण यथा
'विदलितसकलारिकुलं तव बलमिदमाशु विमलं च ।
प्रखलमुखानि नराधिप ? मलिनानि च तानि जातानि ।' .......'अयमेकपदे तथा वियोगः प्रियया चोपनतोऽतिदुःसहो मे।
नववारिधरोदयादहाभिर्भवितव्यं च निरातपार्धरम्यैः ॥'
एतविभिन्नविषयत्वेनोदाहरणद्वयम् । एकाधिकरणत्वेनाप्ययमलं. कारो दृश्यते । यथा
बिभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं ... शल्यं यद्विदधाति सा विधुरिता साधो ? तदाकर्यताम् ।
शेते शुष्यति ताम्यति प्रलपति प्रम्लायति भ्राम्यति .
प्रेत्युल्लिखति प्रणश्यति दलत्युन्मूर्छति त्रुट्यति ॥' . एवं गुणसमुश्चयेऽप्युदाहार्यम् । केचित्पुनर्न केवलं गुणक्रियाणां व्यस्तत्वेन समुच्चयो यावत्समस्तत्वेनापि भवतीति वर्णयन्ति । उदाहरणम्
'न्यश्चत्कुञ्चितमुन्मुखं हसितवत्साकूतमाकेकर __व्यावृत्तं प्रसरत्प्रसादि मुकुलं सप्रेम कम्प्रं स्थिरम् । उद्धृ भ्रान्तमपाङ्गवृत्ति विकचं मजत्तरङ्गोत्तरं
चक्षुः साश्रु च वर्तते रसवशादेकैकमन्यक्रियम् ॥' - अत्राकेकरादयो गुणशब्दाः न्यञ्चदित्यादयः क्रियाशब्दा इति सामस्त्येन गुणक्रियायोगपद्यम् । - प्रसादिसप्रेमेत्यादीनां समासकृत्तद्धितेषु संबन्धाभिधानमिति संबन्धस्य वाच्यत्वात्। तस्य च सिद्धधर्मरूपत्वेन गुणत्वाद् गुणशब्देन गुणयोगपद्यमिति द्रष्टव्यम् । एवमयं त्रिधा समुच्चयः । एक समुच्चयं त्रिप्रकारभिन्न लक्षयित्वा द्वितीयं लक्षयतिएकस्य सिद्भिहेतुत्वेऽन्यस्य तत्करत्वं च ।

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134