________________
अलङ्कारसर्वस्वम् ।
गुणक्रियायोगपचं समुच्चयः। गुणानां वैमल्यादीनां योगपद्यनावस्थानम्, तथैव च कियाणां समुच्चयोऽलंकारः । विकल्पप्रतिपक्षणास्य स्थितिः । क्रमेण यथा
'विदलितसकलारिकुलं तव बलमिदमाशु विमलं च ।
प्रखलमुखानि नराधिप ? मलिनानि च तानि जातानि ।' .......'अयमेकपदे तथा वियोगः प्रियया चोपनतोऽतिदुःसहो मे।
नववारिधरोदयादहाभिर्भवितव्यं च निरातपार्धरम्यैः ॥'
एतविभिन्नविषयत्वेनोदाहरणद्वयम् । एकाधिकरणत्वेनाप्ययमलं. कारो दृश्यते । यथा
बिभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं ... शल्यं यद्विदधाति सा विधुरिता साधो ? तदाकर्यताम् ।
शेते शुष्यति ताम्यति प्रलपति प्रम्लायति भ्राम्यति .
प्रेत्युल्लिखति प्रणश्यति दलत्युन्मूर्छति त्रुट्यति ॥' . एवं गुणसमुश्चयेऽप्युदाहार्यम् । केचित्पुनर्न केवलं गुणक्रियाणां व्यस्तत्वेन समुच्चयो यावत्समस्तत्वेनापि भवतीति वर्णयन्ति । उदाहरणम्
'न्यश्चत्कुञ्चितमुन्मुखं हसितवत्साकूतमाकेकर __व्यावृत्तं प्रसरत्प्रसादि मुकुलं सप्रेम कम्प्रं स्थिरम् । उद्धृ भ्रान्तमपाङ्गवृत्ति विकचं मजत्तरङ्गोत्तरं
चक्षुः साश्रु च वर्तते रसवशादेकैकमन्यक्रियम् ॥' - अत्राकेकरादयो गुणशब्दाः न्यञ्चदित्यादयः क्रियाशब्दा इति सामस्त्येन गुणक्रियायोगपद्यम् । - प्रसादिसप्रेमेत्यादीनां समासकृत्तद्धितेषु संबन्धाभिधानमिति संबन्धस्य वाच्यत्वात्। तस्य च सिद्धधर्मरूपत्वेन गुणत्वाद् गुणशब्देन गुणयोगपद्यमिति द्रष्टव्यम् । एवमयं त्रिधा समुच्चयः । एक समुच्चयं त्रिप्रकारभिन्न लक्षयित्वा द्वितीयं लक्षयतिएकस्य सिद्भिहेतुत्वेऽन्यस्य तत्करत्वं च ।