Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
शारदा-ग्रन्थ-माला ।
-
यथानीकेऽभियोक्तव्ये तत्रासामर्थ्यात्तत्प्रतिनिधिभूतमन्यदभियुज्यते। तद्वदिह प्रतिपक्षे विजेये तदीयस्य दुर्बलस्य तिरस्करणमित्यर्थः । प्रतिपक्षगतत्वेन बलवत्त्वख्यापनं प्रयोजनम् । यथा. “यस्य किचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः ।
कान्तवक्त्रसदृशाकृति कृती राहुरिन्दुमधुनापि बाधते ॥' - अत्र राहोः सकाशाद्भगवान्कृष्ण बलवान्विपक्षः। तदीयः पुनर्वस्त्रसादृश्यमुखेन दुर्बलश्चन्द्रमाः। तत्तिरस्काराद्भगवतः प्रकर्षावगतिः ।
उपमानस्थाक्षेप उपमेयताकल्पनं वा प्रतीपम् । उपमेयस्यैवोपमानभारोद्वहनसामर्थ्याद् यदुपमानस्य कैमर्थक्येमाक्षेप आलोचनं क्रियते तदेकं प्रतीपम् । उपमानप्रतिकूलत्वादुपमेयस्य प्रतीपमिति व्यपदेशः । यद्युपमानतया प्रसिद्धस्योपमानान्नरप्रतितिष्ठापयिषयानादरणार्थमुपमेयत्वं कल्प्यते तत्पूर्वोक्तगत्या द्वितीयं प्रती. पम् । क्रमेण यथा
'यत्र च प्रमदानां चक्षुरेव सहजं मुण्डमालामण्डनं भारस्तु कुवलयदलमाल्यानि' इत्यादि ! यथा वा'लावण्याकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां
देव ? त्वय्यवनोभरक्षमभुजे निष्पादिते वेधसा । इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं
चिन्तारत्नमहो मुधैव किममी सृष्टाः कुलदमाभृतः॥' अत्र यथासंख्यमप्यस्तीति प्राक्प्रतिपादितम् । (१) ए एहि दाव सुन्दरि करणं दाऊण सुणसु वणिजम् ।
तुज्ज्ञ मुहेण किसोअरि? चन्दो उअमिजइ जणेण ॥' अत्रोपमानत्वेन प्रसिद्धस्य चन्द्रमसो निकर्षार्थमुपमेयत्वं करिप. तम् । वदनस्य चोपमानत्वविवक्षात्र प्रयोजिका । क्वचित्पुनर्निष्पन्नमेवौपम्यमनादरकारणम् । यथा
(१) “अयि एहि तावत् सुन्दरि ? कर्ण दत्त्वा गृणु वचनीयम् । ..... तब मुखेन कृशोदरि ? चन्द्र उपमीयते जनेन ॥"

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134