Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 98
________________ शारदा-ग्रन्थ-माला । अत्राद्येऽधें समपरिवृत्तिः । द्वितीयार्थे न्यूनपरिवृतिः । एकस्यानेकत्र प्राप्तावेकत्र नियमनं परिसंख्या । एकानेकप्रस्तावादिह वचनम् । एकं वस्तु यदानेकत्र युगपत्संभाव्यते तदा तस्यैकत्रासंभाव्ये द्वितीयपरिहारेण नियमनं परिसंख्या । कस्यचित्परिवर्जनेन कुत्रचित्संख्या वर्णनीयत्वेन गणनं परिसंख्या । सा चैषा प्रश्नपूर्विका तदन्यथा चेतिप्रथमं द्विधा । प्रत्येकं च वर्जनीयः स्वेऽस्य शाब्दत्वार्थत्वाभ्यां द्वैविध्यमिति चतुः प्रभेदाः । क्रमेण यथाकिं भूषणं सुदृढमत्र यशेो न रत्नं किं कार्यमार्यचरितं सुकृतं न दोषः । किं चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति कस्त्वदपरः सदसद्विवेकम् ॥' 'किमासेव्यं पुंसां सविधमनवद्यं घुसरितः किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः । किमाराध्यं पुण्यं किमभिलषणीयं च करुणा यदासक्त्या चेतो निरवधि विमुक्त्यै प्रभवति ॥ 'भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे । चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् ॥' 'कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नेत्रयोर्वसति ॥ 29 श्रत्र चालैौकिकं वस्तु गृह्यमाणं वस्त्वन्तरव्यवच्छेदे पर्यवस्यतीति व्यवच्छेद्यं वस्त्वन्तरं शाब्दमार्थञ्चेति नियमाभावः । श्रलौकिकत्वाभिप्रायेणैव क्वचित्प्रश्नपूर्वकं ग्रहणम् । यथा 'विलङ्घयन्ति श्रुतिवर्त्म यस्यां लीलावतीनां नयनात्पलानि । बिभर्ति यस्यामपि वक्रमाणमेको महाकालजटार्धचन्द्रः ॥ यथा - 'चित्रकर्मसु वर्णसंकरो यतिषु दण्डग्रहणानि इत्यादि श्लेष संपृक्तत्वमस्या अत्यन्तचारुत्वनिबन्धनम् । श्रत्र च नियमपरिसंख्ययेोर्वाक्यवित्प्रसिद्धं लक्षणं नादरणीयमिति ख्यापनाय नियमनं परिसंख्येति सामानाधिकरण्येनेोक्तिः । श्रत एव पाक्षिक्यपि प्राप्तिरत्र स्वीक्रियत इति युगपत्संभावनं प्रायिकम् ।

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134